SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा० तिकम् सू०१६ ॥५६॥ KAKKRXXXXXXXXXXXXXXXXXXXXXXXX म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया आयारघरे'त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणान्सूत्रकृतधरा इत्याधुक्तम् , अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम् अथवा विदेविचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूर्व्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे सत्यपि द्वादशाङ्गित्वं केषाश्चिन्न स्याच्चतुदेशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात् , अत आह-'दुवालसंगिणोत्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुनधरत्वं केषाश्चित्स्यादित्यत आह-'समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव पिटक-स्थानं गणिपिटकम् , अथवा पिटकमिव वालञ्जकवाणिजकसर्वस्वाधारभाजनविशेष इव यत्तपिटकं, गणिन-आचार्यस्य पिटकं गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्तं जिनप्रवचनं, समस्तम्-अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा, अत एव 'सव्धक्खरसण्णिवाइणोत्ति सर्वे अक्षरसन्निपाताः-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणगामिणोत्ति सर्वभाषा:-आर्यानार्यामरवाचः अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात अथवा सर्वभाषा:-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येवंशीला ये ते तथा, (११), 'अजिण'त्ति असर्वज्ञाः सन्तो जिनसङ्काशार, जिना इवावितथं व्याकुर्वाणाः (१२)२ ॥ सू०१६ ॥ तेणं काले गं ते णं समए णं समणस भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदाण-भंडमत्त--निक्खेवणा-समिआ उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिहावणियासमिआ मणगुत्ता षयगुत्ता कायगुत्ता (८), गुत्ता गुत्तिदिया गुत्तभयारी (११), अममा अकिंचणा ( अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुया अणासवा) (१३), अग्गंथा (छिण्णग्गंथा) छिण्णसोआ निरुवलेवा (१६), कंसपातीव मुक्कतोआ, संख इव निरंगणा, जीवो विव अप्पडिहयगती, जच्चकणगंपिव जातरूवा, आदरिसफलगाविव पागडभावा, कुम्मो इव गुत्तिदिआ, पुक्खरपत्तं व निरुवलेवा, गगणमिव निरालंधणा, अणिलो इव निरालया (२५), चंद इव सोमलेसा, सूर इच वित्त KXKKXXXXXXXXXXXXXX ॥५६॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy