SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अनगा औपपा तिकम् ॥५८॥ गाथे-'कसे १ संखे २जीवे ३ गयणे ४ पाए ५ य सारए सलिले ६ । पुक्खरपत्ते ७ कुम्मे ८ विहगे ९ खग्गे य १० भारंडे ११ ॥१॥ कुंजर १२ वसहे १३ सीहे १४ नगराया चेव १५ सागरऽकलोहे १६ । चंदे १७ सूरे १८ कणगे १९ वसुंधरा चेव २० सुहयहुए २१ ॥२॥ उक्तगाथानुक्रमेणेह तानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति । ___कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्त-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे'ति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मानिर्गताः, 'जीव इव अप्पडिहयगती प्रत्यनीककुतीथिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामध्योपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव निरालंषण'त्ति कुलग्रामनगराधालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्चिता इति हृदयं, 'वायुरिच अप्पडिवडा' ग्रामादिप्वेकराज्यादिवासात् 'सारयसलिलं व सुद्धहिअय'त्ति अकलुषमनस्त्वात् , पुक्खरपत्तं व निरुवलेव'त्ति पङ्कजलकल्पस्वजनविषयस्नेहरहिता इत्यर्थः, कुम्मो व गुत्तिदिय'त्ति कच्छपो हि कदाचिद् ग्रीवापादलक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, 'विहग इव विप्पमुक्क'त्ति मुक्तपरिकरत्वादनियतवासाच, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्ग तदेकमेव भवति तद्वदेकजाता-एकभृता रागादिसहायबैकल्यादिति, भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणोः किलैक शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तो चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपून प्रतीत्येति, 'घसभो इव जायत्थामा' गौरिवोत्पन्नवलाः, प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इस दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः, मंदरो इव अप्पकंपत्ति मेरुरिकानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव गंभीर'त्ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, चंदो इव सोमलेस्सत्ति अनुपतापहेतुमनःपरिणामाः, 'सूरो इव दित्ततेत्ति दीप्ततेजसो द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन, जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात् यैस्ते जातरूपा, 'वसंधरा इव सव्वफासविसहत्ति स्पर्शाः-शीतोष्णादयो अनुकूलेतराः परीषहास्तान सर्वान् विषहन्ते ये ते तथा, 'मुहुअहुआसणो इव तेअसा जलंता' सुष्टु हुतं-क्षिप्तं घृतादि यत्र हुताशने-वहौ स तथा, तद्वत्तेजसा-ज्ञानरूपेण ॥५८
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy