________________
औपपा
तिकम्
॥५६॥
तपोरूपेण च ज्वलन्तो-दीप्यमानाः (३८), पुस्तकान्तरे विशेषणानी सर्वाण्येतानीदं चाधिकम्-आदरिसफलगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानि तानीव प्रकटा-यथावदुपलम्यमानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः १।
नस्थि णं तेसि णं भगवंताणं कायइ पडिधंधे भवइ, से अ पडिबंधे चउविहे पण्णत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दवओ गं सचित्ताचित्तमीसिएसु दन्वेसु, खेत्तओ गामे वा णयरे वा रपणे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालओ समए वा आपलियाए वा जाव अयणे वा अण्णतरे वा दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए पा हासे वा एवं तेसिं ण भव । ते गं भगवंतो वासावासबज्ज अट्ट गिम्हहेमंतिआणि मासाणि गामे एगराइआ णयरे पंचराइआ वासीचदणसमाणकप्पा समलेटुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबडा संसारपारगामी कम्मणिग्घायणद्वाए अन्भुडिआ विहरंति (अण्डए (अंडजे) इ वा पोयए (बोंडजे) इ वा उग्गहिए इ वा पग्गहिए वा जण्णं जण्णं विसं इच्छति तं गं तं णं विहरंति सूइभूया लघुभूया अणप्पग्गंथा) ३॥ सू०१७ ॥
नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः ४, द्रव्यतः सचित्तादिषु ३, क्षेत्रतो प्रामादिषु ७, तत्र क्षेत्रं-धान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समय:-सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं दृश्यम्-'आणापाणू वा' उच्छ्वासनिःश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे पा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाः प्रतीताः, 'अयणं' दक्षिणायनमितरच, अन्यतरे वा 'दीहकालसंजोए'त्ति वर्षशतादौ, भावतः क्रोधादिषु ६, 'एवं तेसिं न भवइत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम् 'वासावासवज्जति वर्षासु-प्रावृषि वासो-निवासस्तद्वमित्यर्थः, 'गामे एगराइपत्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिका:, एवं नगरे पञ्च रात्रिका इति, एतच्च प्रतिमाक
x॥५४॥