________________
औपपातिकम्
अनगा०
॥६१॥
ऽधिकृतवाचनायाम् 'अभितरएत्ति अभ्यन्तरम्-आन्तरस्यैव शरीरस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच, 'बाहिरएत्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति ॥१८॥
से किं तं बाहिरए ? २ छविहे पण्णसे तंजहा-अणसणे अवमो(ऊणो)अरिया भिक्खाअरियारसपरिचाए कायकिलेसे पडिसंलीणया। से कितं अणसणे, २ दुविहे पण्णत्ते, तंजहा-इत्तरिए अ आवकहिए अ२ से कि तं इत्तरिए , २ अणेगविहे पण्णत्ते, तंजहा-चउत्थभत्ते छहभत्ते अट्ठमभत्ते दसमभत्ते पारसभत्ते चउद्दसभत्ते सोलसभत्ते अडमासिए भत्ते मासिए भने दोमासिए भने तेमासिए भत्ते चउमासिए भत्ते पंचमासिए भने छम्मासिए भत्ते, से तं इत्तरिए ३ । से कितं आव. कहिए , २ दुविहे पण्णत्ते, तंजहा-पाओवगमणे अ भत्तपच्चक्खाणे अ४। से किं तं पाओवगमणे १२ दुविहे पण्णत्ते, तंजहा-वाघाइमे अनिवाघाइमे अनियमा अप्पडिकम्मे, से तं पाओवगमणे ५। से किं तं भत्तपचक्खाणे , २ दुविहे पण्णत्ते, तंजहा-वाघाइमे अनिवाघाइमे अणियमा सप्पडिकम्मे, से तं भत्तपच्चक्खाणे, से अणसणे ६।
'अणसणे'त्ति भोजननिवृत्तिः, तच्चेत्कर्तुं न शक्नोति तदा किं कार्यमित्याह-'अवमोयरित्ति अवमोदरस्य करणमवमोदरिका-ऊनोदरतेत्यर्थः, उपलक्षाणत्वाच्चास्य न्यूनोपधिताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्य तदाह-'भिक्खायरिय'त्ति वृत्तिसंक्षेप इत्यर्थः, तत्राप्यशक्तस्य यत्कार्य तदाह-रसपरिचाए'त्ति, तत्राप्यशक्तस्य यत्तदाह-'कायकिलेसे', तत्रापि यत्तदाह-'पडिसंलीणय'त्ति, १ । 'इत्तरिए'त्ति इत्वरम्-अल्पकालिकमेकोपवासादि षण्मासान्तम् 'आपकहिए' ति यावती चासौ कथा च-मनुष्योऽयमितिव्यपदेशरूपा यावत्कथा तस्यां भवं यावत्कथिक-यावजीविकमित्यर्थः, २। 'पाओवगमणेत्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमे अत्ति व्याघातवत्-सिंहदावानलाद्यभिभूतो यत् प्रतिपद्यते 'निव्याघाइमे अ'त्ति व्याघातविरहितं ५।
से कितं ओमोअरिआओ, २, दुविहा पण्णत्ता, तंजहा-दव्योमोअरिआ य भावोमोअरिआ य, ७ । से किं तं दव्योमो
TXXXXXXXXXXXXXXX
॥६
॥