________________
पपानिकम्
अनगा०
॥६२॥
XXXXXXXXXXXXXXXXXXXXKKKAKKERK
अरिआ १, २ दुविहा पण्णता, जहा-उवगरणदव्वोमोअरिआ य भत्तपाणदव्योमोअरिआ य, ८ 1 से किं तं उवगरणदव्योमोअरिआ ?, २तिविहा पण्णत्ता, तंजहा-एगे वन्थे एगे पाए चियत्तोवकरणसातिज्जणया, से तं उचगरणदव्वोमोअरिआ९। से किं तं भत्तपाणदव्योमोअरिआ, २ अणेगविहा पण्णत्ता, तंजहा-अट्ठ-कुक्कुडिअंडग-प्पमाणमेले कवले आहारमाणे अप्पाहारे, दुवालस-कुक्कुडि-अंडग-प्पमाणमेत्ते कवले आहारमाणे अवड्डोमोअरिआ, सोलस-कुक्कुडि-अंडग-प्पमाणमेचे कवले आहा. रमाणे दुभाग-पत्तोमोअरिआ, चउव्वीस-कुक्कुडि-अंडग-प्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ, एक्कतीस-कुक्कुडिअंडग-प्पमाणमेरो कवले आहारमाणे किंचूणोमोअरिआ, बत्तोस-कुक्कुडि-अंडग-प्पमाणमेने कवले आहारमाणे पमाणपत्ता, एत्तो एगेणवि घासेण ऊणयं आहारमाहारेमाणे समणे णिग्गंथे णो पकामरसभोईत्ति वत्तव्यं सिआ, से तं भत्तपाणदव्योमोअरिआ, से तं दव्योमोअरिआ १० । से किं तं भावोमोअरिआ ?, २ अणेगविहा पण्णत्ता, तंजहा-अप्पकोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोअरिआ, से तं ओमोअरिआ ११। से किं तं भिक्खायरिया ?, २ अणेगविहा पण्णत्ता, तंजहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए उक्खित्त चरए णिक्खित्तचरए उक्खित्त णिक्खित्तचरए णिक्खित्तउक्खित्तचरए (८), वहिजमाणचरए साहरिजमाणचरए उवणीअचरए अवणीअचरए उवणीअअवणीअचरए अवणीअउवणीअचरए संसहचरए (१६), असंसठ्ठचरए तजायसंसठ्ठचरए अण्णायचरए मोणचरए (२०), दिछलाभिए अदिटूठलाभिए पुठ्ठलाभिए अपुट्ठलाभिए भिक्खालाभिए अभिक्खलाभिए (२६), अण्णगिलायए ओवणिहिए परिमितपिंडवाइए सुडेसणिए संवादत्तिए (३१), से तं भिक्खाधरिया १२।
'चियत्तोवगरणसाइजणय'त्ति चियत्त-प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणं-वस्त्रपात्रव्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, ह । 'अप्पाहारे ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पस्वात, 'अवड्ढोमोयरिय'त्ति द्वात्रिंशतोऽद्ध षोडश, एवं च द्वाद
॥६२॥