SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ औपपाति कम् 119811 XOXO सू० २१ तथा 'उडुंजाणू अहोसिर'त्ति शुद्धपृथिव्यासन वर्जनादोपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते - ऊर्ध्वं जानुनी येषां ते ऊर्ध्व श्रमण वृ० जानवः, अधः शिरसो - अधोमुखा, नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टय इत्यर्थः, 'झाणकोट्ठोवगय'त्ति ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यान कोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्तीति १ । संसारभव्विग्गा भीआ जम्मणजरमरण - करणगंभीरदुक्ख - पक्खुब्भिअप उरसलिलं संजोगविओगवीचींचिता - पसंग - पसरिअ - वहबंधमहल्ललविउलकल्लोलकलुणविलविअ - लोभकलकलंत बोलबहुलं अवमाणणकेणति बखिसणपुलंपुल (पलुम्पण) प्पभुअरोगवेअण - परिभवविणिवाय - फरसधरिसणासमावडिअ - कठिण कम्मपत्थरत रंगरंगंतनिञ्चमच्चुभयतोअपटुं कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमि अमहिच्छकलुसमतिवाउवेगउद्धम्ममाण- दगरयरयंधआरवर फेणपउर - आसाविवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंत पञ्चोणियत्तपाणिय - पमायचंड बहुदुसावयसमाहउद्धायमाणपब्भारघोरकंदियमहारवर वंतभेरवर २ । प्रकारान्तरेण स एवोच्यते - 'संसारभउब्विग्ग' त्ति प्रतीतं 'जंमणजरमरणकरणगंभीर टुक् खपक्खुब्भियपउरसलिलं' जन्मजरामरणान्येव करणानि - साधनानि यस्य तत्तथा तच्च तद्गम्भीरदुःखं च तदेव प्रक्षोभितं - प्रचलितं प्रचुरं प्रभूतं सलिलं जलं यत्र स तथा तं संसारसागरं तरन्तीति योग:, 'संजोग विओग-वीइ चितापसंग पसरिय-वहबंधमहल्लविउलकल्लोलकलुण विलविअ - लोभकलकलतबोलबहुलं' संयोगवियोगा एव वीचयः तरङ्गा यत्र स तथा चिन्ताप्रसङ्गः - चिन्ता सातत्यमित्यर्थः स एव प्रसृतं - प्रसरो यस्य स तथा, वधा:- हननानि बन्धा: - संयमनानि तान्येव महान्तो- दीर्घा विपुलाश्च विस्तीर्णाः कल्लोला - महोर्मयो यत्र स तथा करुणानि विलपितानि यत्र स तथा स चासो लोभश्च स एव कलकलायमानो यो 'बोलो - ध्वनिः स बहुलो यत्र स तथा ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिबखिसण- पुलंपुलप्पभूय रोगवेअणपरिभवविणिवाय-फरसधरिसणासमावडिय - कठिण कम्म पत्थर-तरंगरंगत-निच्चमच्चुभयतोयपट्ट' अपमाननमेव - अपूजनमेव फेनो यत्र स तथा तीव्रखिसनं च - अत्यर्यनिन्दा 'पुलम्पुलप्रभूता - अनवरतोद्भूताः या रोगवेदनाः, पाठान्तरे तीव्रखिसनं १ ख २ सन्तत ।।७४।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy