SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ +७३|| - संसारविउस्सग्गे, से तं संसारवि उस्सग्गे ३४ । से कि तं कम्मविउस्सग्गे ?, २ अविहे पण्णत्ते, तंजहा-णाणावरणिजकम्मविउस्सग्गे दरिसणावरणिज कम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गे आऊअकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे, अंतरायकम्मविउस्सग्गे से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे ३५ ।। ।० २० ॥ 'संसारविउस्सग्गे' नरकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविउस्सग्गे'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ३२ ॥ सू० २० ॥ तेण कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगईआ आयारधरा जाव विवागसुअधरा तत्थ तत्थ तहि तहिं देसे देसे गच्छाच्छि गुम्गागुम्मि फड्डाडि अप्पेगइआ वायंति अप्पेगइआ पडिपुच्छंति अप्पेगइया परियटृति अप्पेगइया अणुप्पेहंति अप्पेगइआ अक्खेवणोओ विक्खेवणीओ संवेअणीओ णिव्वेअणोओ चउम्विहाओ कहाओ कहंति अप्पेगइया उडुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरंति १ । 'अप्पेगइया आयारधरे' त्यादि प्रतीतं क्वचिद् दृश्यते 'तत्थ तत्थ'त्ति उद्यानादौ 'तहि तहिति तदंशोक्तमेवाह देशे देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थ, 'गच्छाच्छित्ति एकाचार्यपरिवारो गच्छः गच्छेन गच्छेन च भूत्वा गच्छागच्छि वाचयन्तीति योगः, दण्डादण्ड्यादिवच्छब्दसिद्धिः, एवं 'गुम्मागुम्मि फड्डा|ड्ड च' नवरं गुल्म-गच्छैकदेशः उपाध्यायाधिष्टितः फडकंलघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति । अथ प्रकृतवाचना 'वायंति'त्ति सूत्रवाचनां ददति 'पडिपुच्छंति'त्ति सूत्राथौं पृच्छन्ति 'परियटुंति'त्ति परिवर्तयन्ति तावेव, 'अणुप्पेहंति'त्ति अनुप्रेक्षन्ते तावेव चिन्तयन्ति । 'अक्खेवणीओ'त्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते A श्रोता यकाभिरित्याक्षेपण्यः 'विक्खेवणीओ'त्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः 'संवेयणीओ'त्ति संवेज्यतेमोक्षसुखाभिलाषो विधीयते श्रोता यकाभिस्ता संवेजन्य: 'निवेणीओ'त्ति निवेद्यते संसारनिविण्णो विधीयते श्रोता यकाभिस्ता निर्वेदिन्यः,
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy