SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कम् औपपाति आन्तर० लक्षणो यत्र तत् पृथक्त्ववितक, तथा विचारः-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण सू०२० यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः, तथा 'एगत्तवियक अविआरी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन तयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा ॥७२॥ मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समु. राच्छिन्नकिरिए अणियट्टी'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिस्तत्तथा, अनिवर्ति-अव्यावर्तनस्व भावमिति २६ । 'विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्धधा पृथक्करणं विवेकः, 'विउसग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्याग: 'अवहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः २७ । 'अवायाणुप्पेह'त्ति अपायाना-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां I प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति २९ । ॥७२॥ से किं तं विउस्सग्गे?, २ दुविहे पण्णत्ते, तंजहा-दव्वविउस्सग्गे भावविउस्सग्गे अ ३० । से कि तं दव्वविउस्सग्गे?, २ चउविहे पण्णत्ते, तंजहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिवि उस्सग्गे भत्तपाणविउस्सग्गे से तं दव्वविउस्सग्गे ३१ । से किं तं भावविउस्सग्गे ?, २ तिविहे पण्णत्ते, तंजहा-कसायविउस्सगे संसारविउस्सग्गे कम्मविउस्सग्गे ३२ । से कि तं कसायविउस्सग्गे ?, २ चउविहे पण्णत्ते, तंजहा-कोहकसायविउस्सग्गे माण कसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे ३३ । से कि त संसारविउस्सग्गे ?, २ चउबिहे पण्णत्ते, तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुअसंसारविउस्सग्गे देव
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy