SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ।।१७७।। (संख)-तल-विमल-सोल्लिय-मुणाल-दगरय-तुसार-गोक्खीरहारवण्णा उत्ताणय-छत्त-संठाणसंठिया सव्वज्जुण-सुवण्णयमई अच्छा सण्हा | लण्हा घट्टा मट्ठा णोरया णिम्मला णिप्पंका णिक्कंडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा १० । ईसोपन्भाराए णं पुढवीए सोयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभानिए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अणेगजाइ-जरा-मरण-जाणि-वेयणं संसारकलंकलीभाव-पुणब्भव-गब्भवासवसहीपवंचसमइका सासयमणागयमद्ध चिटुंति ११ ॥ सू० ४३ ॥ . से णं पुवामेव सन्निस्से'त्यादि, अस्यायमर्थ -स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'पजत्तस्स'त्ति मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतो|ऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह-'जहण्णजोगिस्स'त्ति जघन्यमनोयोगवतः 'हेट'त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्वयापारश्चेति, जघन्यमनोयोगाधोभागवतित्वमेव दर्शयन्नाह-'असंखेजगुणपरिहीण'ति-असङ्ख्यातगुणेन परिणीणो यः स तथा तं जघन्यमनोयोगस्यासङ्घय यभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुतरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-पढम मणजोगं निरंभइति प्रथम-शेष वागादियोगापेक्षया प्राथम्येन-आदितो मनोयोगं निरुणद्धीति उक्त च-'पजत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स होंति मणोदवाई तव्यावारो य जम्मत्तो ।।१।। तदसंखगुणविहीणं समए समए निरंभमाणो सो । मणसो सव्वनिरोहं करेअसंखेजसमएहि | ॥२॥'ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगां पाउणइत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाए'त्ति ईसिंति-ईषत्स्पृष्ठानि ॥१७७॥ १पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः ॥१॥ तदसङ्ख्यगुणविहीनं समये समये निरन्धन् सः। मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयं ।।२।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy