________________
।।१७७।।
(संख)-तल-विमल-सोल्लिय-मुणाल-दगरय-तुसार-गोक्खीरहारवण्णा उत्ताणय-छत्त-संठाणसंठिया सव्वज्जुण-सुवण्णयमई अच्छा सण्हा | लण्हा घट्टा मट्ठा णोरया णिम्मला णिप्पंका णिक्कंडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा १० । ईसोपन्भाराए णं पुढवीए सोयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभानिए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अणेगजाइ-जरा-मरण-जाणि-वेयणं संसारकलंकलीभाव-पुणब्भव-गब्भवासवसहीपवंचसमइका सासयमणागयमद्ध चिटुंति ११ ॥ सू० ४३ ॥ .
से णं पुवामेव सन्निस्से'त्यादि, अस्यायमर्थ -स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'पजत्तस्स'त्ति मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतो|ऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह-'जहण्णजोगिस्स'त्ति जघन्यमनोयोगवतः 'हेट'त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्वयापारश्चेति, जघन्यमनोयोगाधोभागवतित्वमेव दर्शयन्नाह-'असंखेजगुणपरिहीण'ति-असङ्ख्यातगुणेन परिणीणो यः स तथा तं जघन्यमनोयोगस्यासङ्घय यभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुतरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-पढम मणजोगं निरंभइति प्रथम-शेष वागादियोगापेक्षया प्राथम्येन-आदितो मनोयोगं निरुणद्धीति उक्त च-'पजत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स होंति मणोदवाई तव्यावारो य जम्मत्तो ।।१।। तदसंखगुणविहीणं समए समए निरंभमाणो सो । मणसो सव्वनिरोहं करेअसंखेजसमएहि | ॥२॥'ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगां पाउणइत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाए'त्ति ईसिंति-ईषत्स्पृष्ठानि
॥१७७॥
१पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः ॥१॥ तदसङ्ख्यगुणविहीनं समये समये निरन्धन् सः। मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयं ।।२।।