SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ औपपाति कम् ।। ११८।। शङ्खः प्रतीतः पणवस्तु - भाण्डपडहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी- महाकाहला झल्लरी- वलयाकारा उभयतो बद्धा खरमुहीकाहला हुहुक्का-प्रतीता मुरजो - महामर्दलो मृदङ्गो - मर्दल: दुन्दुभी- महाढका एषां यो निर्घोषः - नादितरूपो रवः स तथा तेन तत्र निर्घोषो - महाध्वनिर्नादितं तु - शब्दानुसारी नाद इति १० ।। सू० ३१ ।। तए णं तस्स कूणिअस्स रण्णो चंपानगर मज्झ मज्झेणं णिग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिआ भोगत्थिया लाभत्थिया बिसि करोडिओ कारवाहिया संखिआ चक्किया गंगलिया मुहमंगलिआ बद्धमाणा पुस्समाणवा खंडियगणा ताहि इट्ठाहि कंताहि पिहि मण्णुणाहि मणामाहिं मणोभिरामाहिं उरालाहि कल्लाणाहि सिवाह धण्णाहि मंगल्लाहि सस्सिरीयाहि हिययगमणिज्जाहि हियपल्हाणिजाहिं मियमहुर गंभीरगाहियाहि अट्ठमइयाहि अपुणरुत्ताहि वग्गूहिं जयविजयमंगलस एहि अणवरयं अभिनंदंता य अभिथुणता य एवं वयासी जय २ गंदा ! जय २ भद्दा ! जय २ गंदा ! भद्दं ते अजियं जिणाहि जिअ च पालेहि जिअमज्झ वसाहि १ | 'अथत्थिया' द्रव्याथिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्त्यर्थिनः 'किब्बिसिया किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादय: 'कारोडिका' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शाङ्खिका: चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चात्रिका प्रहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:- चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः पूसमाणवा' पूष्यमानवा मागधा: 'खंडिअगणा' छात्र समुदाया: 'ताहि 'ति ताभिविवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह 'इट्ठाहि' इष्यन्ते स्म इतीष्टा- वाञ्छिास्ताभिः प्रयोजनवशादिष्टमपि किश्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह- 'कंताहि' कमनीयशब्दाभिः 'पियाहि ति प्रियाथिभिः 'मणुष्णाहि' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहि' मनसा अम्यन्ते - गम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता XXKO XCX आशिर्व सू० ३१ ।। ११८।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy