SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ।।११७॥ तए णं से कूणिए राया भभसारपुत्ते अभुग्गभिंगारे पग्गहियतालियंटे उच्छियसेअच्छत्ते पवीइअबालवीयणीए सविड्ढोए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सम्वविभूसाए (पगइहिं नायगेहि तालायरेहि सब्वोरोहेहि) सव्वसंभमेणं सव्वपुष्फगंधवासमल्लालंकारेणं (सव्वपुप्फ-वत्थगंध-मल्लालंकारविभूसाए) सव्वतुडिअ-सहसण्णिणाएणं महया इड्ढीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिअ-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लंरि-खरमुहि-हुडुक्क-मुखमुरव-मुअंग-दंदुभि-४ णिग्घोस-णाइयरवेणं चंपाए गयरीए मज्झ मझेणं णिगच्छइ १० ॥ सू० ३१ ॥ तए णं से कूणिए' इत्यादि सुगम, नवरम् अस्य निर्गच्छतीत्यनेन सम्बन्धः, तथा 'अन्भुग्गभिंगारे'त्ति अभ्युदगतः-अभिमुखमुद्गत -उत्पाटितो भृङ्गारो यस्य स तथा, 'पग्गहियतालियंटे' प्रगृहीतं तालवन्तं यं प्रति स तथा, 'उच्छियसेयच्छत्ते' उच्छितश्वेतच्छत्र 'पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिका यस्य स तथा, 'सविड्ढीए'त्ति समस्तयाऽऽभरणादिरूपया लक्ष्म्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीए'त्ति संयोगेन परस्परोचितपदार्थानां 'बलेणं ति सैन्येन 'समुदएणति परिवारादिसमुदायेन 'आदरेणं'ति प्रयत्नेन 'विभूईए'त्ति विच्छर्दैन 'विभूसाए'त्ति उचितनेपथ्यादिकरणेन 'संभमेणं'ति भक्तिकृतौत्सुक्येन, 'क्वचिदिद' पदचतुष्कमधिकं दृश्यते-'पगईहि' कुम्भकारादिश्रेणिभिः 'नायगेहिति नगरकटकादिप्रधानः 'तालयरेहिति तालादानेन प्रेक्षाकारिभिः दण्डपाशिकर्वा 'सव्वोरोहेहि'ति सर्वाव रोधः-समस्तान्तःपुरैः 'सव्वपुप्फगंधवासमल्लालंकारेणं ति पुष्पाणि-अग्रथितानि वासाः-प्रतीता: माल्यानि तु-ग्रथितानि एतान्येवालङ्कारो * मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, 'क्वचिह श्यते'सव्वपुप्फवत्थगंधमल्लालंकारविभसाए'त्ति व्यक्तं च,'सव्वतुडियसहसणिणाएणति सर्वतूर्याणां । यः शब्दो-ध्वनि यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्धयादिपदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत आह'महया इड्डीए' इत्यादि महद्धर्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, 'महया वरतुरियजमगसमगपवाइएणं ति महता-बृहता वरतूर्याणां यमकसमकं-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन संखपणवपडहभेरिझल्लरिखरमुहिहडुक्कमुरवमुइंगदुंदुभिणिग्घोसणाइयरवेणं' ति ॥११७॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy