________________
कोणिक
औपपातिकम्
सू०३
॥२२॥
XXRRRRRRRXXXXXXX**************XXX
उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात ॥१॥" इति (११) २ । तथा कोणिएणं रण्णा सहिं अणुरत्ता अविरत्ता इडे सहफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पच्चणुब्भवमाणी विहरति' इति व्यक्तमेव, नवरं अनुरक्ता-अविरक्ता, अनुरज्य न विप्रियेऽपि विरक्ततां गतेत्यर्थः ३॥ सूत्र ७॥
तस्स कोणिअस्स रणो एक्के पुरिसे विउल-कयवित्तिए भगवओ पवित्तिवाउए भगवओ नद्देवसि पवित्ति णिवेएइ १। तम्स णं पुरिसस्स बहवे अण्णे पुरिसा दिण्णभतिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं णिवेदंति २॥ सूत्र ८॥
'तस्स ण' मित्यादी 'विउलकयवित्तिए'त्ति विहितप्रभृतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्ध त्रयोदशरजतसहस्राणि, यदाह*-"मंडलियाण सहस्सा पीईदाणं सयसहस्सा" । 'पवित्तिवाउएत्ति प्रवृत्तिव्यापृतो-वार्ताव्यापारवान् वार्तानिवेदक इत्यर्थः । तद्देवसित्ति दिवसे भवा देवसिकी सा चासौ विवक्षिता-अमुत्र नगरादावागतो विहरति भगवानित्यादिरूपा, देवसिकी चेति तद्देवसिकी, अतस्ता निवेदयति १। 'तस्स ण'मित्यादि तत्र 'दिण्णभनिभत्तवेथण त्ति दत्तं भृतिभक्तरूपं वेतनं-मूल्यं येषां ते तथा, तत्र भृतिः-कार्षापणादिका भक्तं च-मोजनमिति २॥ सू०८॥
तेणं काले णं ते णं समए णं कोणिए राया भंभसारपुत्ते बाहिरियाए उबट्ठाणसालाए अणेग-गणनायग-दंडनायगराईसर-तलवर-माडंविअ-कोडं बिअ--मंति-महामंती-गणग-दोवारिअ-अमच्च-चेड-पीढमद-नगर-निगम-सेटि-सेणावइसत्थवाह-दूत-संधिवाल-सर्हि संपरिबुडे विहरइ ॥ सूत्र ९॥
"भंभसारपुत्तेत्ति श्रेणिकराजमूनुः । 'अणेगगणे' त्यादि, अनेके ये गणनायकाः-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपालाः राजानो-मण्डलिका ईश्वरा-युवराजाः, मतान्तरेणाणिमद्यैश्वर्ययुक्ताः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, 'माडंबिया' छिन्नमडम्बाधिपाः,
कि माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि (मागमने)।
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX