________________
१
औपपाति
कम्
॥१६४॥
सुभेणं परिणामेणं पसत्येहि अज्झवसाणेहि लेसाहिं विसुज्झमाणाहि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावहमग्गणगवेसणं करेमाणाणं
अम्मडा.
स० ४० सण्णीपुरवजाईसरणे समुप्पज्जइ । तए णं ते समुप्पण्ण-जाइसरासमाणा सयमेव पंचाणुव्वयाई पडिबज्जंतित्ता पडिवज्जि बहूहि सोलव्वय-गुणवेरमण-पच्चक्खाण-पोसहोववाहिं अप्पाणं भावमाणा बहूई वासाई आउयं पालेति पालित्ता भत्तं पच्चक्खंति बहूई भत्ताई अणसणाए छेयंति २ ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसि गती अट्ठारस सागरोवमाइं ठिती पण्णत्ता, परलोगस्स आराहगा सेसं तं चैव १६, २ । से जे इमे गामागर जाव संनिवेसेसु आजीविका भवंति, तंजहादुधरतरिया तिघरतरिया सत्तघरतरिया उप्पलबेटिया घरसमुदाणिया विज्जुअंतरिया उट्टियासमणा, ते णं एयारवेणं विहारेण विहरमाणा बहूई वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति, तहि तेसि गती बावीसं सागरोवमाई ठिती, अणाराहगा, सेसं तं चैव १७, ३ । से जे इमे गामागर जाब सण्णिवेसेसु पब्वइया समणा भवंति, तंजहा अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भज्जो २ कोउयकारका, ते णं एयारवेणं विहारेणं विहरमाणा बहूइं वासाई सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहि तेसि गई बाबीसं सागरोबमाई ठिई परलोगस्स अणाराहगा, सेसं तं चेव १८, ४ । से जे इमे
॥१६४॥ गामागर जाव सण्णिवेसेसु णिण्हगा भवंति, तंजहा-बहुरया १ जीवपएसिया २ अन्वत्तिया ३ सामुच्छेइया ४ दोकिरिया ५ तेरासिया ६ अबद्धिया ७ इच्चेते सत्त पवयणणिण्हगा केवल (लं) चरियालिंगसामण्णा मिच्छद्दिट्ठी बहूहि असभाबन्भावणाहि मिच्छत्ताभि- 2 णिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा बुप्पाएमाणा बिहरित्ता बहूई वासाइं सामण्णपरियागं पाउणंति २ तस्स ठाणस्स अणालोइय अप्पडिक्कता कालमासे कालं किच्चा उक्कोसेणं उपरिमेसु गेवेज्जेसु देवत्ताए उबवत्तारो भवंति, तहि तेसि गती एक्कत्तीसं सागरोबमाई ठिती, परलोगस्स अणाराहगा, सेसं तं चेव १९, ५ । से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति,
द