SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ।।१६३।। D कामः-शब्दो रूपं च स एव रजः कामरजस्तेन भोगरएण'ति भोगो-गन्धो रसः स्पर्शश्च मित्तणाइणियगसयणसंबंधिपरिजणेणं' ति मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातपुत्रादयः स्वजना-मातुलादयः सम्बन्धिन:-श्वशुरादयः परिजनो-दासादिपरिकर. 'केवलं बोहिं बुज्जिहिइत्ति विशुद्धं सम्यग्दर्शनमनुभविष्यति तल्लप्स्यत इत्यर्थः 'अणंते'त्यादि, 'अनन्तम्- अनन्तार्थविषयत्वात् 'अनुत्तरं' सर्वोत्तमत्वात् निर्व्याघातं' कटकुटयादिभिरप्रतिहतत्वात "निरावरणं' क्षायिकत्वात् 'कृत्स्नं' सकलार्थराहकत्वात् 'प्रतिपूर्ण सकलस्वांशसमन्वितत्वात् 'केवलवरणाणदंसणे'त्ति केवलम्-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञानविशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति १४ । 'होलणाओ'त्ति जन्मकर्ममर्मोद्घट्टनानि निंदणाओ'त्ति मनसा कुत्सनानि 'खिसणाओं'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्यव च गर्हणीयसमक्षाणि 'तज्जणाओ'त्ति शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि 'तालणाओ'त्ति ताडना:-चपेटादिदानानि 'परिभवणाओ'त्ति आभाम्यार्थपरिहारेण न्यक्कयाः, 'पब्वहणाओ'त्ति प्रव्यवथना-भयोत्पादनानि 'उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्रतिकला इति मिज्झिहिइ'त्ति सेस्यति-कृतकृत्यो भविष्यति 'बुज्झिहिइ'त्ति भोत्स्यते-समस्तार्थान् । केवलज्ञानेन 'मुच्चिहिइत्ति मोक्ष्यते सकलकर्माशः 'परिणिव्वाहिइत्ति परिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, विमुक्तं भववि ?-'सव्वदुक्खाणमंतं काहिइत्ति व्यक्तमेवेति १४, १५ ।। सू० ४० ।। से इमे गामागर जाव सण्णिवेसेसु पवइया समणा भवंति,तंजहा-आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया आयरिय- उवज्झायाणं अयसकारगा अवण्णकारगा अकितिकारगा बहूहि असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाई सामण्णपरियागं पाउणंति २ तस्स ठाणस्स अणालोइयअपडिवकता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहि तेसि गती तेरससागरोवमाई ठिती अणाराहगा सेसं तं चेव १५, १ । से जे इमे सण्णि-पंञ्चिदिय-तिरिक्खजोणिया पज्जत्तया भवंति, तंजहा-जलयरा खहयरा थलयरा, तेसि णं अत्थेगइयाणं ॥१६३।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy