SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ औपपा वीरवर्णन तिकम् सू०१० ॥३३॥ TXXXCSEXCXCXCXCXE सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फी-पादमणिबन्धी यस्य स तथा । 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवचारू-उन्नतत्वेन शोभनौ चलनी-पादौ यस्य स तथा । 'अणुपुव्व-सुसंहयंगुलीए' आनुपूव्येण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसंहता-सुष्टु अविरला अगुल्यः-पादानावयवा यस्य स तथा, 'अणुपुव्वसुसाहयपीवरंगुलीए'त्ति क्वचिद् दृश्यते । 'उपणयतणतंबणिडणक्खे उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादामुल्यवयवा यस्य स तथा । रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्त-लोहितमुत्पलपत्रवत् कमलदलवन्मृदुकम्-अस्तब्धं सुकुमाराणां मध्ये कोमलं पादतलं यस्य स तथा (११०) 'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नगनगरमगरसागरचक्कंवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरःसमुद्रः चक्रं-रथाङ्ग एतान्येवाङ्का-लक्षणानि वराङ्कश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनो यस्य स तथा । 'विसिहरूवे'त्ति व्यक्तं । 'हृयवहनिधूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निधूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्यतः तरुणरविकिरणानां च-अभिनवादित्य कराणां सदृशं-समं तेजः-प्रभा यस्य स तथा (११४), 'अणासवे' प्राणातिपातादिरहितः । 'अममें ममेतिशब्दरहितो, निर्लोभत्वात् । 'अकिंचणे' निव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रटितभवप्रवाहः, छिन्नशोको वा । 'निरुवलेवे। द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः । पूर्वोक्तमेव विशेषेणाह-ववगयपेमरागदोसमोहे' व्यपगतं-नष्टं प्रेम च-अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा (१२०), 'निग्गंथस्सपवयणस्सदेसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः, (१२३) ५।' सत्थनायगे पहावए समणगपई समणग-विंद-परिअट्टए (परियड्डिए) (१२५), चउत्तीस-बुद्ध-वयणातिसेसपत्ते (१२६), पणतीस-सच्चवयणातिसेसपत्ते (१२७), आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिं चामराहि-आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं चउद्दसहिं समणसाहस्सीहि छत्तीसाए अजिआसाइस्सीहिं *॥३३॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy