________________
वीरवर्णन
औपपातिकम्
॥३२॥
सवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमराणदोसमोहे (१२०), निग्गंथस्स परयणस्स देसए (१२१) ५ ।
'झसोदरे'त्ति व्यक्तं । 'सुहकरणे' शुचीन्द्रियः । 'झषोदरपदविकटनामि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियअकोसायंतपउमगंभीरवियडणाहे' गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्ग रिव-वीचिभिरिवभङ्गुरा च--भग्ना रविकिरणतरुणत्तितरुणरविकिरणैर्बोधित--स्पृष्टम--कोसायंतत्ति--विकाशीभवद् यत्पद्म तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा (६७), 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवहरवलियमझे' साहयत्ति--संहतं संक्षिप्तमध्यं यत्सोणंद--त्रिकाष्ठिका मुशलं च--प्रतीतं दर्पणकश्च-- आदर्शकदण्डो निगरियत्ति-सारीकृतं यदरकनकं तस्य यः सरुः--खड्गमुष्टिः स चेति द्वन्द्वः, तैः सदृशो वरवज्र इव वलितः--क्षामो मध्यो-मध्यभागो यस्य स तथा (६८), । 'पमुहयवरतुरयसोहवरवटियकडी' प्रमुदितस्य--रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता--वृत्ता कटी-नितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइयवरतुरगसीहअइरेगवटियकडी'त्ति दृश्यते, तत्र प्रमुदितयोवरयोस्तुरगसिंहयोः कट्याः सकाशादतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटी यस्य स तथा । 'परतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजात:--सगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसस्थवरतुरगगुज्झदेसे' व्यक्तं च (१००), 'आइण्णहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति (१.१), 'घरवारणतुल्लविकमविलसियगई' वरवारणस्य-गजेन्द्रस्य तुल्या--सदृशो विक्रमःपराक्रमः विलसिता च--विलासवती गतिः--गमनं यस्य स तथा । 'गयससणसुजायसन्निभोर' गजश्वसनस्य--हस्तिनासिकायाः सुजातस्य-सुनिप्पन्नस्य सन्निभे--सदृश्यौ ऊरू--जङ्घ यस्य स तथा । 'समुग्गणिमग्गगढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यंतनिगूढे मांसलत्वादनुन्नते जानुनी--अष्ठीवतीयस्य स तथा । 'एणीकुरुविंदावत्त-वट्टाणुपुव्वजंधे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रं च--सूत्रचलनकं ते इव च वृत्ते-वर्तुले आनुपूर्येण तनुके चेति गम्यं, जङ्घ--प्रसृते यस्य स तथा, अन्ये त्याहुः--एण्य:-- स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । 'संठियमुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टी
KXXXXXXXXXXXXXX
KXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
लविकमलिन
था। ग
मसिलबास तथा
विशेषः