SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ औपपा वीवर्णन तिकम् सू०१० गरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुपलक्ष्यमाणपृष्ठवंशास्थिक, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । 'अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरेत्ति क्वचिदृश्यते, अष्टसहस्रम्--अष्टोत्तरसहस्र प्रतिपूर्णम्--अन्यून वरपुरुषलक्षणाना--स्वस्तिकादीनां धारयति यः स तथा (८६), 'सपणयपासे' अधोऽधःपावयोवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'संदरपासेत्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइअपीणरइयपासे' मितमात्रिकी--अत्यर्थ परिमाणवन्तौ पीनौ उपचितौ रतिदौ--रम्यौ पाश्वौं--कक्षाधोदेशौ यस्य स तथा (६१)। 'उज्जयसमसंहियजच्चतणुकसिणणिडआइजलडहरमणिजरोमराई' ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहिताना--संहताना जात्याना--प्रधानानां तनूना--सूक्ष्माणा कृष्णाना-कालानां स्निग्धानाम्--अरूक्षाणाम् आदेयानाम्-उपादेयाना लडहाना (पेशलाना)-सलावण्यानाम् अत एव रमणीयानां च--रम्याणां रोम्णां-- तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा (६२), । 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजाती--सुनिष्पनी पीनौ--उपचितौ कुक्षी-- उदरदेशविशेषौ यस्य स तथा (६३) ४। मसोदरे सहकरणे पउमविअडणाभे (झसोदरपउमविअडणाभे) (९६), गंगावत्तकपयाहिणावत्ततरंगभंगुर-रविकिरणतरुणबोहियअकोसायंतपउम-गंभीरवियडणाभे (९७), साहयसोणंदमुसलदप्पणणिकरिय-वरकणगच्छरुसरिस-घरवहरवलिअमझे (९८), पमुइय-वरतुरगसीहवर(अइरेग)-वट्टियकडी वरतुरगसुजायसुगुज्झदेसे (पसन्थवरतुरगगुज्झदेसे) (१००), आइण्णहउव्व णिरुवलेवे (१०१) वरवारणतुल्लविक्कमविलसियगई गयससण-सुजायसन्निभोरु समुग्गणिमग्ग-गृहजाणू एणीकुरुविंदावत्त-वट्टाणुपुव्वजंघे संठियसुसिलिट्ठ-गूढगुप्फे सुप्पइडिय-कुम्मचारुचलणे अणुपुब्व-सुसंहयंगुलीए (अणुपुव्वसुसाहयपीवरंगुलोए), उपणयतणुतंब-णिडणक्खे रत्तप्पलपत्त-मउअसुकुमाल-कोमलतले (११०), अट्ठसहस्सवरपुरिसलक्खणधरे (१११), नगनगर-मगरसागर-चक्कंकवरंक-मंगलंकियचलणे (११२), विसिहरूवे हुयवहनिधूमजलियतडितडियतरुणरविकिरणसरिसतेए (११४), अणा XXXXXXXXXXXXXXXX
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy