SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् ॥ ३० ॥ ***** पुरवरपरिघवत्--नगरार्गलावद्वर्तितौ च बाहू यस्य स तथा वाचनान्तरे 'पुरवर फलिहवाट्टियभुए' इत्येतावदेव भुजविशेषणं दृश्यते (७२), 'भुयईसरविलभोगआदाणपलिह उच्छूढ दीहबाहू' भुजगेश्वरो -- नागराजस्तस्य यो विपुलो महान भोगो-देहः स तथा स चासौ आदानार्थम् - ईप्सि तार्थग्रहणाय 'पलिहोच्छु ' त्ति पर्यवक्षिप्तश्च - प्रसारित इति समासः, पाठान्तरे 'आयाणफलिहओच्छूद्र'त्ति आदीयते अस्मादित्यादानम् - अर्गलास्थानं तस्माद् 'उच्छूढो 'ति निष्काशितः 'फलिहो' त्ति अर्गलादण्डः स इव ताविव वा दीर्घौ बाहू यस्य स तथा (७३), 'रत्तत लोवइयम अमंसलसुजायलक्खणपसत्यअच्छिद्दजालपाणी' रक्तत्तलौ-लोहिताघोभागौ उपचितौ - उन्नतौ मृदुकौ - कोमलौ मांसल - - समसौ सुजाता - सुनिष्पन्नौ प्रशस्तलक्षणौ-- शुभचिह्नौ अच्छिद्रजालौ--विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणी - हस्तौ यस्य स तथा (७४), 'पीवर कोमलवरंगुली' व्यक्तं, नवरं पीवराः --- महत्य:, क्वचित दृश्यते 'पीवरवहिय सुजायको मलवरंगुली' व्यक्तं च । 'आयंबतंयत लिन सुरु लणिटणमस्ते' 'आयंबतंच 'ति ताम्रवत् आताम्रा - ईपन्लोहिताः तलिना:- प्रतलाः शुचयः - पवित्राः रुचिराः - दीप्ताः स्निग्धा - अरूक्षा नखा - कररुहा यस्य स तथा (७६), 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा, एवमन्यान्यपि त्रीणि। 'दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः- दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्ष - प्रतिपादनाय सङ्ग्रहवचनेनाह- चन्द्रसूर्यशङ्खचक्र दिक्स्वस्तिकपाणिलेखः, अत एव वाचनान्तरेऽधीयते - 'रविससिसंखचक्क सोत्थियविभत्तसुषिरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता - विभागवत्यः सुविरचिताः - सुष्ठुकृताः स्वकीय कर्मणा । 'अणेगवरलक्स्वणुतिम सत्यसुरइयपाणिले हे' अनेकैवरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाथ रम्याः पाणिलेखा यस्य स तथा । अथ प्रकृतवाचनानुश्रीयते - 'कणगसिलाय लुज लपसम्थ समतलउष चियविच्छिन्नपिहुलवच्छे कनकशिलातलवदुज्जवलं प्रशस्तं च- शुभं समतलश्च - अविपमरूपम् उपचितश्च - मांसलं विस्तीर्ण पृथुलं च- अतिविशालं च वक्षः-उरो यस्य स तथा (८३), 'सिरिषच्छं कियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते - 'उचचियपुरवरकषाडविच्छिण पिहुलवच्छे' उपचितं पुरवर कपाटवद्विस्तीर्ण पृथुलं च - अतिपृथु वक्षो यस्य स तथा, 'कणय सिलाय लुज्जलप सत्य समतल सिरिवच्छरयवच्छे! पूर्ववन्नवरं श्रीवत्सेन रतिदं रम्यमिति विशेषः (८४), 'अकरंडुअकण वीरवर्णन सू० १० ॥ ३० ॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy