SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्ररूपयति चे'त्ति, अथवा आख्याति-सामान्यतः भाषते-विशेषतः प्रज्ञापयति-व्यक्तपर्यायवचनतः प्ररूपयति-उपपत्तितः 'इह आगए'त्ति चम्पावाम् इह संपत्ते'त्ति पूर्णभद्रे 'इह समोसढे'त्ति साधूचितावग्रहे, एतदेवाह-'इह चपाए' इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपम ॥९३|| उचितमित्यर्थः १ । तं महप्फलं खलु भो देवाणुप्पिया ! तहाल्वाणं अरहताणं भगवंताणं णामगाअस्सवि सवणताए, किमंगपुण अभिगमण-बंदणणमंसण-पडिपुच्छण-पज्जुवासणयाए?, एक्कस्सवि आयरियस्स धम्मिअस्स सुवयणस्स सवणताए ?, किमंगपुण विउलस्स अत्थस्स गहणयाए?, तं गच्छामो देवाणुप्पिया ! समणं भगवं महावीरं बंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइ (विणएणं) पज्जुवासामो एतं जे पेच्चभवे (इहभवे अ परभवे य) हियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्ट बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता २।। 'तं महप्फलं'त्ति यस्मादेवं तस्मान्महद्-विशिष्टं फलम्-अर्थो भवतीति गम्यं, 'तहारूवाणं'त्ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, ‘णामगोयस्सवित्ति नाम्नो-यादृच्छिकाभिधानस्य गोत्रस्य--गुणनिष्पन्नाभिधानस्य 'सवणयाए'त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण'त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अंङ्गत्यामन्त्राणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमणवंदणनमंसण-पडिपुच्छणपज्जुवासणयाए'त्ति अभिगमनम्--अभिमुखगमनं वन्दनं--स्तुतिः नमस्यनं--प्रणमनं प्रतिप्रच्छनं--शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतेषां भावस्तत्ता तया, तथा 'एगस्सवित्ति एकस्यापि 'आरियस्स आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स'त्ति धार्मिकस्य धर्मप्रयोजनत्वात् अत एव सुवचनस्येति, 'वंदामो'त्ति स्तुम: 'नमसामो'त्ति प्रणमामः 'सक्कारेमो त्ति सत्कुर्मः, आदरं वस्त्राद्यर्चनं वा विदध्मः, 'संमाणेमो'त्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पञ्जवासामों' कल्याणं-कल्याणहेतुत्वादभ्युदयहेतुTO मित्यर्थो, भगवन्तमिति योगः मङ्गल-दुरितोपशमहेतुं दैवतं-देवं चैत्यम्-इष्टदेवप्रतिमा तदिव चैत्यं, 'पपासयामः, सेवामहे, 'एयं णेत्ति
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy