________________
सू०२७
जननिर्ग. औपपाति- एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवेत्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए'त्ति हिताय पथ्यान्नवत् 'सुहाए' कम् त्ति सुखाय शर्मणे 'खमाए'त्ति क्षमाय सङ्गतत्वाय 'निस्सयसाए'त्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय भवपर
म्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा-इतिहेतोरित्यर्थः, 'उग्ग'त्ति आदिदेवावस्थापितारक्षवंशजा: 'उग्गपुत्त'त्ति त एव कुमारावस्थाः PH भोग' त्ति आदिदेवावस्थापितगुरुवंशजाः ‘भोगपुत्त'त्ति त एव कुमारावस्था: २ ।
एवं दुपडोआरेणं राइण्णा [इक्खागा नाया कोरव्वा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अण्णे य बहवे राईसर-तलवर माडंबिय अडुंबिको-इन्भ-सेटि सेणावइ-सत्यवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं एवं सक्कारवत्तियं सम्माणवत्तियं दसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अटुविणिच्छयहेउं अस्सुगाई सुणेस्सामो सुगाई निस्संकियाई करिस्सामो (अप्पेगइआ अट्ठाई हेऊइं कारणाई वागरणाइ पुच्छिस्सामो) ३ ।
एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठचते, इक्खागा नाया कोरव्वा' तोक्ष्वा
कवो-नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवस्या वा कोरव्वत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः माहणत्ति-प्रतीताः भडत्ति-शूराः ॥९॥
जोहत्ति-योधाः सहस्रयोधादयः पसत्थारोत्ति-धर्मशास्त्रपाठकाः 'मल्लई लेच्छइ'त्ति मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजन:-'नवमल्लई 'नवलेच्छई कासोकोसलगा अट्ठारस गणरायाणो' इति 'राईसरतलबरमाडंबिग-कोडुबिगइन्भसेटूिसेणावइसत्यवाहपभितिओ'त्ति राजानो-माण्डलिका ईश्वरा--युवराजाः, अणिमाद्यैश्वयं युक्ता इति केचित्, तलवरा:-परितुष्टनरपतिवितीर्णपट्ट-1 बन्धविभूषिता राजस्थानीयाः माण्डविकाः-मण्डपाधिपाः कौटम्बिका कतिपय कूटम्बप्रभवोऽवलगकाः इभ्या:-यद्व्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः 'बंदणवत्तियति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्राई हेऊई कारणाई वागरणाई पुच्छिस्सामों त्ति क्वचिद् दृश्यते, तत्र
॥२४॥