SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सू०२७ जननिर्ग. औपपाति- एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवेत्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए'त्ति हिताय पथ्यान्नवत् 'सुहाए' कम् त्ति सुखाय शर्मणे 'खमाए'त्ति क्षमाय सङ्गतत्वाय 'निस्सयसाए'त्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय भवपर म्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा-इतिहेतोरित्यर्थः, 'उग्ग'त्ति आदिदेवावस्थापितारक्षवंशजा: 'उग्गपुत्त'त्ति त एव कुमारावस्थाः PH भोग' त्ति आदिदेवावस्थापितगुरुवंशजाः ‘भोगपुत्त'त्ति त एव कुमारावस्था: २ । एवं दुपडोआरेणं राइण्णा [इक्खागा नाया कोरव्वा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अण्णे य बहवे राईसर-तलवर माडंबिय अडुंबिको-इन्भ-सेटि सेणावइ-सत्यवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं एवं सक्कारवत्तियं सम्माणवत्तियं दसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अटुविणिच्छयहेउं अस्सुगाई सुणेस्सामो सुगाई निस्संकियाई करिस्सामो (अप्पेगइआ अट्ठाई हेऊइं कारणाई वागरणाइ पुच्छिस्सामो) ३ । एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठचते, इक्खागा नाया कोरव्वा' तोक्ष्वा कवो-नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवस्या वा कोरव्वत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः माहणत्ति-प्रतीताः भडत्ति-शूराः ॥९॥ जोहत्ति-योधाः सहस्रयोधादयः पसत्थारोत्ति-धर्मशास्त्रपाठकाः 'मल्लई लेच्छइ'त्ति मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजन:-'नवमल्लई 'नवलेच्छई कासोकोसलगा अट्ठारस गणरायाणो' इति 'राईसरतलबरमाडंबिग-कोडुबिगइन्भसेटूिसेणावइसत्यवाहपभितिओ'त्ति राजानो-माण्डलिका ईश्वरा--युवराजाः, अणिमाद्यैश्वयं युक्ता इति केचित्, तलवरा:-परितुष्टनरपतिवितीर्णपट्ट-1 बन्धविभूषिता राजस्थानीयाः माण्डविकाः-मण्डपाधिपाः कौटम्बिका कतिपय कूटम्बप्रभवोऽवलगकाः इभ्या:-यद्व्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः 'बंदणवत्तियति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्राई हेऊई कारणाई वागरणाई पुच्छिस्सामों त्ति क्वचिद् दृश्यते, तत्र ॥२४॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy