________________
॥९५॥
अर्थान्-जीवादीन हेतून-तद्गमकानन्वयव्यतिरेकयुक्तान कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि-परप्रश्नितार्थोत्तररूपाणि ३ ।
अप्पेगइआ सव्वओ समंता मुण्डे भवित्ता अगाराओ अणगारिअं पव्वइस्सामो, पंचाणुवइगं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइआ, जिणभत्तिरागेण अप्पेगइआ जीअमेअंतिकटु व्हाया कयबलिकम्मा कयकोऊय-मंगलपायच्छित्ता [उच्छोलणगधोया) सिरसा-कंठेमालकडा आबिद्ध-मणिसुवण्णा कप्पियहारऽद्धहार-तिसरय-पालब-पलबमाण-कडिसुत्तग-सुकगसोहाभरणा पवरवत्थपरिहिया-चंदणोलित्तगायसरीरा ४।।
'कगबलिकम्म'त्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित'त्ति कृतानि कौतुकमगलान्येव प्रायश्चितानि-दुःस्वप्नादिविघातार्थमवश्यंकरणीयत्वाद् यस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणयधोय'त्ति क्वचिदृश्यते तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौताः-धोतगात्रा ये ते तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थ विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, "सिरसाकंठमालकड'त्ति शिरसा कण्ठे च माला कृता-धृता यस्ते तथा | 'आविद्धमणिसुवण्ण'त्ति आविद्धं-परिहितं 'कप्पियहारद्धहार-तिसरयपालबपलबमाण-कडिसुत्तसुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहिय'त्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि, यत्र तत्तथाविधं शरीरं येषां ते तथा ४ ।
अप्पेगइआ हयगया एवं गयगया रहगया सिबियागया (जाणगया जुग्गगया गिल्लिगया थिल्लिगया पवहणगया) संदमाणियागया | अप्पेगइआ पायविहारचारिणो पुरिस-वग्गुरा-परिखित्ता (बग्गावग्गिं गुम्मागुम्मि) महया उक्विट्ठि सोह-णाय-बोल-कलकलरवेणं पक्खुभिअ-महासमुद्द-रवभूतंपिव करेमाणा[पायदद्दरेणं भूमि कंपेमाणा अंबरतलमिव फोडेमाणा एगदिसि एगाभिमुहा चपाए णयरीए मज्झ
९५।।