________________
कम्
द
औपपातितर मज्झेणं णिगच्छंति २ ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति २ ता समणस्स भगवओ महावीरस्स अदूरसामते छत्ताईए तित्थय-जननिर्ग
राइसेसे पासंति, पासित्ता जाणवाहणाई ठाबइति, (विदुभंति) २ ता जाणवाहणेहितो पच्चोरूहंति, पच्चोरुहित्ता [जाणाई मयंति वाहणाई सू० ५ विसज्जेंति पुप्फतंबोलाइयं आउहमाइगं सचित्तालंकारं पाहणाओ य विसज्जेति एगसाडिगं उत्तरासंग (करेंति) आगंता चोक्खा परमसुइभूया
अभिगमेणं अभिगच्छंति, चखु फासे मणसा एगत्तीभावकरणेणं) जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं ॥९६॥ भगवं महावीरं तिक्खुत्तो आयाहिणं पवाहिणं करेंति, करिता वदंति णमसंति, वंदित्ता णमंसित्ता णचासण्णे गाइदूरे सुस्ससमाणा गम
समाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति (तिविहाए पज्जुवासणाए पज्जुवासंति, काइयाए-सुसमाहिय-पसंत-साहरियपाणिपाया अंजलि-मंउलियहत्था, वाइयाए-एवमेयं भंते, अवितहमेयं असंदिद्धमेणं, इच्छियमेयं, पडिच्छियमेयं इच्छियपडिच्छियमेयं, सच्चे णं एस अट्टे, माणसियाए-तच्चित्ता तम्मणा तल्लेसा तदझवसिया तत्तिव्वज्झवसाणा तदप्पियकरणा तदट्ठोवउत्ता तब्भावणाभाविया एगमणा अविमणा अणण्णमणा जिणवयण-धम्माणुरागरत्तमणा वियसिय-वरकमलनयणवयणा पज्जुवासह समोसरणाई गवेसह आगंतारेसु वा आरामागारेसुवा आएसणेसु वा आवसहेसु वा पणियगेहेसु वा पणियसालासु वा जाणगिहेसु वा जाणसालासु वा कोट्ठागारेसु वा सुसाणेसु वा सुण्णागारेसु । वा परिहिंडमाणा परिघोलेमाणा ॥) ५॥ सू० २७ ।।
वाचनान्तराधीतमथ पदपञ्चकं 'जाणगय'त्ति यानानि-शकटादीनि 'जुग्गगय'त्ति युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि-द्विहस्तप्र- IN|९६॥ PM माणानि चतुरस्राणि वेदिकोपशोभितानि 'गिल्लिति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीवेति 'थिल्लित्ति लाटानां यानि अड्डपल्या* नानि तान्यन्यविषयेषु थिल्लीओत्ति अभिधीयन्ते 'पबहण'त्ति प्रवहणानि वेगसरादीनि 'सोय'त्ति शिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः
'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव 'पायविहारचारेणं' पादविहाररूपो यश्चारः-सञ्चरणं स तथा तेन, 'पुरिसवागुर'त्ति वागुरा-मृगबन्धनं पुरुषो वागुरेव सर्वतोऽवस्थानात पुरुषवागुरा 'वग्गावरिंग गम्माग म्मि'ति क्वचिदृ श्यते, तत्र वर्गः--समानजा |