________________
आपपाति- 'जिनसगासं'त्ति जिनसमीपे, 'दिव्वेण' मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ च्चेष'त्ति ऊर्ध्वस्थानस्थिता इति ॥ सू० २६ ।।
जननिर्ग कम् तए णं चंपाए नयरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मह-महापहपहेसु महया जणसद्दे इ वा (बहुजणसद्दे इ वा, जणवाए इ
- सू०२७ वा, जणुल्लावे इ वा) जणवूहे इ वा जणबोले इ वा जणकलकले इ वा जणुम्मी ति वा जणुक्कलिया इ वा जणसन्निवाए इ वा ॥१२॥
बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परवेइ-एवं खलु देवाणुप्पिा ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउ कामे पुष्पाणुपुग्वि चरमाणे गामाणुगाम दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए गयरीए बाहिं पुण्णभद्दे चेइए अहापडिहवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ १।।
'तए पंत्ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थ:-सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहूजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटक-सिङ्घाटकाभिधानफलविशेषाकारं स्थानं शिकोणमित्यर्थः शिक-यत्र स्थाने रथ्यात्रयमिलको भवति चतुष्क-- यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं-या बहवो मार्गा मिलन्ति चतुर्मुखं-तथाविधदेवकुलादि महापथो-राजमार्गः पन्था-रथ्यामानं 'महयाजनसद्दे. इ वा' महान् जनशब्दः-परस्परा लापादिरूपः इकारो वाक्यालङ्कारार्थो वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा 'सद्देइ वत्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, क्वचित बहुजणसद्दे इ वत्ति पाठो
॥१२॥ व्यक्तश्च, यत्र च जनव्यूह इति वा-लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थः, एवं सर्वश, क्वचित्पठ्यते-'जणवाए इ वा जणुल्लावे इ वा' इति ता जनवादो-जनानां परस्परेण वस्तुविचारणं ऊल्लापस्तु-तेषामेव काक्वा वर्णनम्, आह च-"स्यात्सम्भाषणमालापः, प्रलापोऽनर्थक वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥११॥ एवं बोल:-अव्यक्तवर्णो ध्वनिः, कलकल:-स एवोपलभ्यमानवर्णविभागः, ऊमिः-सम्बाध: उत्कलिका-लघुतर: समुदाय एव सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, 'एव'मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ'त्ति, आख्याति सामान्येन 'भासइ'त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह-'प्रज्ञापयति ।