________________
औपपा
अनगा०
तिकम्
अप्पेगइआ कणगावलिं तवोकम्म पडिवण्णा, एवं एकावलिं खुड्डाग-सीहनिक्कोलियं तवोकम्म पडिवण्णा, अप्पेगइयामहालयं सोहनिक्कीलियं तवोकम्म पडिवण्णा, भद्दपडिमं महाभद्दपडिमं सव्वतोभद्दपडिमं आयंबिलवडमाणं तवोकम्मं पडिवण्णा, २।
कणगावलिं तवोकम्म पडिवण्णगात्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, तत्स्थापना चैवम्-चतुर्थ षष्ठमष्टमं चोतराधर्येणावस्थाप्यते, तेषामधोऽष्टावष्मानि चत्वारि चत्वारि पक्तिद्वयेनावस्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि, ततः कनकावलिमध्य
॥ ४६॥
KATREKXXXKKKKKKXXXXXXXXXXXXXXXX
EXXXXXXXXXXXXXXXXXXXXXX
* तपोरत्नमहोदधौ तु कनकावलितपःस्वरूपम्-तपसः कनकाल्याः काहलादाडिमे अपि । लता च पदकच्चान्त्यलता दाडिमकाहले ।। १।। एकद्विश्युपवासतः प्रगुणिते सम्पूरिते काहले, तत्राष्टाष्टमितैश्चाष्टमकरणैः सम्पादयेद्दाडिमे । एकाद्यैः खलु षोडशान्तगणितैः श्रेणी उभे युक्तिः, षष्ठस्तैः कनकावली किल चतुस्त्रिशन्मितो नायकः ॥२॥
भावार्थ:-कनकावलि तपमा १ उ. पा० छ8 पा० अट्ठम पा० ते प्रथम काहलिका थइ. पाठ अट्ठ ते दाडम थयु.१ उ० पा० छट्ठ पा० अट्ठम पा. एम वधतां वधतां १६ उ० पा० ते हारनी एक लता थइ. बाद २४ छठ्ठथी पदक थाय. पछी १६-, उ० पा०१५ उ० पा० चौद उ० पा० एम उतरतां १ उ. पा० ते हारनी बीजी लता थइ पछी आठ छ8 ते बीजं दाडम थयु. पछी अट्ठम पा० छट्ठ पा० १ उ० पा० ते उपरनी बीजी काहलिका थइ. प्रा तपमा ३८४ उ० ८८ पारणा पावे छे. १ वर्ष ३ मास २२ दिवसे तप पूर्ण थाय तेम चार वखत तप करवानुं प्रवचनसारोद्धारमा कह्य छ ।
॥४६॥