________________
।।१५५।।
भवण-सयगासण-जाणवाहणाई बहुधण-जायस्वरययाई आओग-पओगसंपउत्ताई विच्छड्डिय-पउर-भत्तपाणाई बहुदासी-दास-गो-पहिसगबेलगप्पभूयाई बहुजणस्स अपरिभूयाई तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति ६ । तए ण तस्स दारगस्स गम्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पतिण्णा भविस्सइ, से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण-राइंदियाणं वीइक्वताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिति बिइयदिवसे चंदसूरदंसणियं काहिति, छट्टे दिवसे जागरियं काहिति, एक्कारसमे दिवसे वोतिक्कते णिब्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणणिप्फण्णं णामधेज्ज काहिति-जम्हा णं अम्हं इमंसि दारगंसि गम्भत्थंसि चेव समाणंसि धम्मे दढपइण्णा तं होउ णं अम्हं दारए दढपइण्णे णामेणं, तए णं तस्स दारगस्स अम्मापियरो णामधेज्ज करेहिति दढपइण्णेत्ति ७ । तए णं तस्स बढपइण्णस्स अम्मापियरो अणुपुब्वेणं ठिइवडियं चंदसूरदंसणियं जागरियं नामधेज्जकरणं परंगमणं च पंचकमणगं च पञ्चक्खाणगं च जेमणगं च पिंडवद्धावणं च पशंपावणं च कष्णवेहणगं च संवच्छरपडिलेहणगं च चोलोवणयणं च उवणयणं च अण्णाणि य बहूणि गब्भादाण-जम्मणमाइयाई काउयाई महया इड्डिसक्कारसमुदएणं करिस्सति तए णं से दढपइण्णे दारए पंचधाइपरिक्खित्ते, तं जहा-खीरधाईए मंजणधाईए मंडणधाईए अंकधाईए, कोलावणधाईए अण्णाहि य बहूहि खुज्जाहिं चिलाइयाहि विदेसपरिमंडियाहिं सदेसनेवच्छगहियवेसाहि विणीयाहि इंगियचितियपत्थियविगणियाहि निउणकुसलाहिं चेडियाचक्कवाल-वरतरुणिवंद-परियालसंपरिबुडे वरिसवर-कंचुइज्ज-महत्तरग-वंद-परिक्खिते हत्थाओ हत्थं साहरिज्जमाणे २ अंकाओ अंकं परिभुज्जमाणे २ उवनविज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ उवगहिजमाणे २ अवयासिजमाणे २ परिवंदिज्जमाणे २ परिचुबिज्जमाणे २ रम्मेसु मणिकुट्टिमतलेसु परंगिज्जमाणे २ गिरिकंदरमल्लीणे विद चंपगवरपायवे निव्वायनिब्वाघायं सुहं सुहेणं परिवडिस्सइ ८ । तं दढपइण्णं दारगं अम्मापियरो साइरेगट्ठवासजातगं जाणित्ता सोभणसि तिहिकरणणक्खत्तमुहत्तंसि कलायरियस्स उवणेहिति ९ । तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अत्थतो
2॥१५५॥