SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ औपपाति" ॥९८॥ | जननिर्ग केति सामान्यतः 'अवितहमेगति विशेषतः, अत एव 'असंदिद्धमेति शङ्काया अविषय इत्यर्थः, अत एव 'इच्छियमेय'ति इष्टमस्माक सू०२७ मेतत्, अत एव 'पडिच्छियमेगति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत् इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते'इच्छियपडिच्छियमेग'ति 'सच्चे गं एसम?' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'तच्चित्त'त्ति तस्मिन् भगवद्वचने चित्तं-भावमनो येषां , ते तच्चिताः, सामान्योपयोगापेक्षया वा तच्चिताः, 'तम्मण'त्ति तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोग वा, 'तल्लेस्स'त्ति तल्लेश्या भगवद्वचन-01 गतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह 'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रागं, लेश्याशब्दः प्रयुज्यते ॥१॥' तयज्झवसिय'त्ति इहाध्यवसाय: अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्व-ज्झवसाणत्ति तस्मिन्नेव भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण'त्ति तस्मिन्-भगवयर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यस्ते तदर्पितकरणाः, 'तयट्टोवउत्त'त्ति तस्य भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः, अत एव 'एगमण'त्ति अद्वितीयमनसः अतिप्रशस्तया प्रधानमनस इत्यर्थः, अविमणत्ति अशून्यमनसः अदीनमनसो वा प्रमुदितत्वात् (अप्रमादित्वात्) अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकाथिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, वियसियवरकमलनयणवयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति । 'समोसरणाइंति समवसरणानि-वसतयः 'गवेसह'त्ति भगवदवस्थानावगमार्थं निरूपयत, क्व भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु वत्ति आगन्तराणि-येष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवतिगृहेषु 'आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकूम्भकारादिस्थानानि, 'आवसहेसु वत्ति आव Tom९८॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy