________________
॥१९॥
el सथाः-परिव्राजकस्थानानि, 'पणियगेहेसु व' ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु वत्ति भाण्डशालासु, गृहं सामान्य शाला तु )
गृहमेव दीर्घतरमुच्चतरं च, एवं 'जाणगिहेसु जाणसालासु'त्ति 'कोट्ठागारेसु'त्ति धान्यगृहेषु 'सुसाणेसु'त्ति श्मशानेषु 'सुन्नागारेसुत्ति शून्यगृहेषु 'परिहिंडमाणे'त्ति भ्रमन 'परिघोलेमाणे'त्ति गमागमं कुर्वन् ५ ।। सू०२७ ।।
तए णं से पवित्तिवाउए इमोसे कहाए लखट्टे समाणे हटतुट्टे जाव हियए ण्हाए जाव अप्पमहग्याभरणालंकिअसरीरे सयाओ गिहाओ पडिणिक्खमइ, सयाओ गिहाओ पडिणिक्खमित्ता चपाणरि मज्झंमज्झेणं जेणेव बाहिरिया सव्वेव (सा चेव) हेछिल्ला वत्तव्वया जाव णिसीयइ णिसीइत्ता तस्स पवित्तिवाउअस्स अद्धत्तेरससयसहस्साई पीइदाणं दलयति, २ ता सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता | पडिविसब्जेइ ॥ सू० २८ ॥
तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमतेइ आमतेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! आभिसेक्कं हत्यिरयणं पडिकप्पेहि, हय-गग-रह-पवरजोहकलिअं च चाउरंगिणि सेणं सण्णाहिहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ता (ग्गा)ई जाणाई उवटुवेह, चंपं गरि सम्भितरबाहिरिअं (आसित्तसंमजिओवलितं सिंघाडग
तिय-चउक्त-चच्चर-चउम्मुह-महापहपहेसु) आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहि मंचाइमंचकलिअं णाणाविह-राग-उच्छियज्झय-पडा11 गाइपडागमंडिअं लाउल्लोइयमहियं गोसीस-सरस-रत्तचंदण जाव गंधवट्टिभूअं करेह कारवेह करित्ता कारवेत्ता एअमाणत्ति पञ्चप्पिणाहि, lel निजाइस्सामि समणं भगवं महावीरं अभिवंदए ।। सू० २९ ॥
प्रकृतवाचनाऽनुश्रीयते- 'बलवाउय'ति बलव्यापृत-सैन्यव्यापारपरायणम् 'आभिसेक्कति अभिषेकमहतीत्याभिषेक्यं, 'हत्थिरगणं'ति प्रधानहस्तिनं 'पडिकप्पेहि'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्कंति प्रत्येकमेकैकश: 'जत्ताभिमुहाईति गमनाभिमुखानि 'जुत्ताई'ति युक्तानिबलीवदियुतानि, क्वचित् युग्यानि पठ्यते, तानि च जम्पानविशेषाः, 'जाणाई'ति शकटानि 'सभितरबाहिरिय'ति सहाभ्यन्तरेण नगर
॥१२॥