SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥१००॥ मध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तसंमजिओ वलितं' आरिताम् उदकच्छटेन सम्माजितांकचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह- सिंघाडगतिगचक्क चञ्चरच उम्मुहमहापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठ-रत्थंत रावणवीहियं' आसिक्तानि - ईषत्सिक्तानि सिक्तानि च तदन्यथा अत एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि रथ्यामध्यानि आपणवीययश्च हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा-मालकाः प्रेक्षणकद्रष्टृजनोपवेशन निमित्तम् अतिमञ्चाः - तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'णाणाविहरागउच्छिय-ज्झप पडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः - ऊर्ध्वकृतैः ध्वजैः - चक्रसिंहादिलाञ्छनोपेतैः पताकाभिः तदितराभिरतिपताकाभिश्च पताको परिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णक चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहित्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ सू० २९ ।। तए णं से बलवाउए कूणिएणं रण्णा एवं वृत्ते समाणे हट्टतुट्ट जाव हिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - सामिति आणाइ विणएणं वाणं पडिसुणेइ २ त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भो देवानुप्पि ! कूणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिक पेहि, हयगयरहपवरजोहकलियं चाउरंगिण सेणं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि तए णं से हत्थिवाउए बलवाउअस्स एअमट्ठे सोच्चा आणाए विणएणं वयणं पडिसुणेइ पडिणित्ता छेआयरिय - उबएसमइ - विकप्पणाविक पहिं सुणिउणेहि उज्जल शेवत्थ- हत्थपरिवत्थि सुसजं धम्मिअ-सण्णद्ध-बद्ध कवइय-उप्पीलिय- कच्छवच्छ (वच्छ कच्छ ) - गेवेय - बद्धगलवर - भूषणविरायंत अहियतेअजुत्तं सललिअ-वरकण्णपूर - विराइअं पलंब - उच्चूल-महुअर-कयंधयारं चित्तपरीअपच्छ ( सचापसर) पहरणावरण भरिअजुद्धसअं सच्छतं सज्झयं सघंट ( सपडागं ) पंचामेलअ-परिमंडिआभिरामं ओसारिय- जमल-जुअलघंट विज्जुपणद्धं व कालमेहं उत्पाइयपव्वयं व चकमतं (सक्ख) मत्तं गुलगुलंत ( महामेह) मणपवणजइणवेगं (सिग्धवेगं ) भीमं संगामिया - hi ( संगामियाओज्जं संगमियाओज्झ ) अभिसेक्क हत्थिरयणं पडिकम्पइ पडिकवेत्ता हयगय रहपवरजोहकलिअं चाउरंगिण सेणं सण्णा सनासज सू० ३० ।। १०० ।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy