________________
औपपातिकम्
॥१००॥
मध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तसंमजिओ वलितं' आरिताम् उदकच्छटेन सम्माजितांकचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह- सिंघाडगतिगचक्क चञ्चरच उम्मुहमहापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठ-रत्थंत रावणवीहियं' आसिक्तानि - ईषत्सिक्तानि सिक्तानि च तदन्यथा अत एव शुचीनि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि रथ्यामध्यानि आपणवीययश्च हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा-मालकाः प्रेक्षणकद्रष्टृजनोपवेशन निमित्तम् अतिमञ्चाः - तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'णाणाविहरागउच्छिय-ज्झप पडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः - ऊर्ध्वकृतैः ध्वजैः - चक्रसिंहादिलाञ्छनोपेतैः पताकाभिः तदितराभिरतिपताकाभिश्च पताको परिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णक चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहित्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ सू० २९ ।।
तए णं से बलवाउए कूणिएणं रण्णा एवं वृत्ते समाणे हट्टतुट्ट जाव हिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - सामिति आणाइ विणएणं वाणं पडिसुणेइ २ त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भो देवानुप्पि ! कूणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिक पेहि, हयगयरहपवरजोहकलियं चाउरंगिण सेणं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि तए णं से हत्थिवाउए बलवाउअस्स एअमट्ठे सोच्चा आणाए विणएणं वयणं पडिसुणेइ पडिणित्ता छेआयरिय - उबएसमइ - विकप्पणाविक पहिं सुणिउणेहि उज्जल शेवत्थ- हत्थपरिवत्थि सुसजं धम्मिअ-सण्णद्ध-बद्ध कवइय-उप्पीलिय- कच्छवच्छ (वच्छ कच्छ ) - गेवेय - बद्धगलवर - भूषणविरायंत अहियतेअजुत्तं सललिअ-वरकण्णपूर - विराइअं पलंब - उच्चूल-महुअर-कयंधयारं चित्तपरीअपच्छ ( सचापसर) पहरणावरण भरिअजुद्धसअं सच्छतं सज्झयं सघंट ( सपडागं ) पंचामेलअ-परिमंडिआभिरामं ओसारिय- जमल-जुअलघंट विज्जुपणद्धं व कालमेहं उत्पाइयपव्वयं व चकमतं (सक्ख) मत्तं गुलगुलंत ( महामेह) मणपवणजइणवेगं (सिग्धवेगं ) भीमं संगामिया - hi ( संगामियाओज्जं संगमियाओज्झ ) अभिसेक्क हत्थिरयणं पडिकम्पइ पडिकवेत्ता हयगय रहपवरजोहकलिअं चाउरंगिण सेणं सण्णा
सनासज सू० ३०
।। १०० ।।