________________
॥१२॥
दुद्धघणभवण-देवकुल-सिंघाडग-तिग-चउक्क-चच्चर-आरामुज्जाण-काणण-सभापवापदेसभागे पडिसद्द (डिसुया) सयसहस्ससंकुलं करते हयहेसिय-हत्थिगुलगुलाइय-रहघणघण-सहमीसएणं महया कलकलरवेण य जणस्स महुरेण पूरयंते सुगंधवर-कुसुमचुण्ण-उबिद्ध-वासरेणुकविलं नभं करेंते कालगुरु-कुंदुरुक्क-तुरुक्क-धूवनिवहेण जीवलोगमिव वासयंते समंतओ खभियचक्कवाल पउरजण-बालवुड्ड-पमुइय-तुरियपहाविय-विउलाउल-बोलबहुलं नभं करते) चंपाए णयरीए मज्झमज्झणं णिग्गच्छइ २ ता जेणेव पुग्णभद्दे चेइए तेणेव उवागच्छइ २ ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक्क हत्थिरयणं ठवेइ ठवित्ता आभिसेक्काओ हत्थिरयणाओं पञ्चोरुहइ आभिसेक्काओ २ ता अवहट्ट पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समण भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सच्चित्ताणं दव्वाणं विउसरणयाए १ अच्चित्तागं दव्वाणं अविउसरणयाए २ एगसाडियं उत्तरासंगकरणेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ | (हत्थिखंधविट्ठभणयाए) मणसो एगत्तभावकरणेणं ५, समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमसति वंदित्ता णमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ, तंजहा-काइयाए वाइयाए माणसियाए, काइयाए ताव संकुइअग्नहत्थपाए सुस्सूसमाणे णमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ, वाइयाए जं जं भगवं वागरेइ एवमे भंते ! तहमेयं मंते ! अवितहमेयं मंते ! असंदिद्धमेअं भंते ! इच्छिअमेअं भंते ! पडिच्छिअमेअं भंते ! इच्छियपडिच्छियमे भंते ! से जहेयं तुम्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं उ.ण इत्ता तिव्वधम्माणरागरत्तो पज्जुवासइ ३ ।। सू० ३२ ॥
'नयणमालासहस्सेहिति नयनमालाः-श्रेणिस्थितजननेत्रपङ्क्तयः तासां यानि सहस्राणि तानि तथा तैः 'हिययमालासहस्सेहिं अभिनंदिजमाणे' त्ति जनमनःसहस्रः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नइजमाणे त्ति क्वचिदृश्यते, तत्र उन्नति क्रियमाण-उन्नति प्राप्यमाण इति 'मणोरहमालासहस्सेहि विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थः ।
कलररररल
॥१२॥