________________
॥१०३॥
त्ता बलवाउअस्स एअमाणत्ति पञ्चप्पिणइ २ । तए णं से बलवाउए णयरगुत्तिए आमंतेइ २ ता एवं वयासी-खिप्पामेव भो देवाणप्पिया ! चंपं णरि सब्भितरबाहिरियं आसित्त जाव कारवेत्ता एअमाणत्तिअं पच्चप्पिणाहि ३ । तए णं से णयरगुत्तीए बलवाउअस्स एअमट्ठ आणाए विणएणं पडिसुणेइ २ ता चंपं णरि सब्भितरबाहिरियं आसित्त जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ २ ता एअमाणत्ति पञ्चप्पिणइ ४ । तए णं से बलवाउए कोणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिकप्पि पासइ हयगय जाव सण्णाहिलं पासइ, सुभद्दापमुहाणं देवीणं पडिजाणाई उचट्ठविआई पास इ, चपं परि सम्भितर जाव गंधवट्टिभूअं कयं पासइ, पासित्ता हट्टतुटूचित्तमाणदिए णदिए पीअमणे जाव हिअए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ २ ता करयल 15 जाव एवं वयासी-कप्पिए णं देवाणुप्पियाणं आभिसिक्के हत्थिरयणे हयगय जाव पवरजोहकलिआ ग चाउरंगिणी सेणा सण्णाहिआ सुभद्दापमुहाणं च देवीणं बाहिरियाए अ उवट्ठाणसालाए पाडिएक्कपाडिएक्काइ जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठावियाई चपा णयरी सभितरबाहिरिया आसित्त जाव गंधवट्टिभूआ कया, तं निज्जंतु णं देवाणुप्पिया ! समणं भगवं महावीर अभिवंदआ ५ ॥सू० ३० ॥
'जाणाई पच्चुवेक्खेइ'त्ति शकटादीनि प्रत्युपेक्षते-निरीक्षते 'संपमज्जेइ'त्ति विरजीकरोति, 'नीणेइ'त्ति शालाया निष्काशयति, 'सव 'त्ति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीणेइ'त्ति दूष्याणि-तदाच्छादनवस्त्राणि प्रविनयति-अपसारयति, 'समलंकारेइ'त्ति समलङ्करोतियन्त्रयोक्त्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमडियाईत्ति प्रवराभरणभूषितानि, 'वाहणाईति बलीवादीन् 'अप्फालेइ'त्ति आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे पवीणेइ'त्ति मक्षिकामशकादिनिवारणार्थ नियुक्तानि वस्त्राणि व्यपनयति 'जाणाई जोएई' त्ति वाहनर्यानानि योजयतीति संबन्धयतीत्यर्थः, 'पओयलट्ठिति प्रतोत्रयष्टि-प्राजनकदण्डं, 'पओयधरे य'त्ति प्रतोत्रधरान् शकटखेटकान् 'सम'त्ति एककालं 'आडहइत्ति आदधाति नियुङ्क्ते 'वर्ल्ड (वट्टमग्ग) गाहेइत्ति वर्त्म ग्राह्यति यानानि मार्गे स्थापयतीत्यर्थः २ ।। सू० ३०।।
तए णं से कूणिए राया भभसारपुत्ते बलवाउअस्स अंतिए एअमट्ठ सोच्चा णिसम्म हट्ठतुट्ठ जाव हिअए जेणेव अट्टणसाला तेणेव
॥१०३॥