SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कोणिक सू० ३१ पपाति- उवागच्छइ २ ता अट्टणसालं अणुपविसइ २ ता अणेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहि संते परिस्संते सयपागसहस्सपागेहिं सुगंधतेल्लमाकम् इएहि पीणणिज्जेहिं दप्पणिज्जेहि मयणिज्जेहि विहणिज्जेहि सव्विदिय गाय-पल्हायणिज्जेहिं अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहि पुरिसेहि छेएहि दक्खेहि पत्तट्टेहि कुसलेहि मेहावीहि निउणसिप्पोवगएहि अभिगण-परिमद्दणुव्वलण-करण गुणणिम्माएहि अढिसुहाए मंससुहाए तयासुहाए रोमसुहाए चविहाए संवाहणाए संवाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ ॥१०४|| पडिणिक्खमइ पडिणिक्खमित्ता जेणेव मजणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ २ ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तिचित्तसि हाणपीढंसि सुहणिसणे सुद्धोदएहि गंधोदएहिं पुष्फोदएहि सुहोदएहि पुणो २ कल्लाणगपवरमजणविहीए मज्जिए तत्थ कोउअसएहि बहुविहेहि कल्लाणग-पवर-मज्जणावसाणे पम्हल-सुकुमाल-गंधP कासाइयलूहिअंगे सरस-सुरहि-गोसीस-चंदणा-णुलित्तगत्ते । अहयसुमहग्धदूसरयणसुसंवुए सुइमालावण्णाविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलबमाणकडिसुत्तसुक्यसोभे पिणद्धगेविज्जअंगुलिज्जगललियंगयललियकयाभरणे वरकडगतुडियर्थभिअभुए अहियस्वसस्सिरीए (मुद्दिआपिंगलंगुलिए) कुंडलउज्जोविआणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालब-पलंबमाण-पडसुकयउत्तरिज्जे णाणा मणि-कणग-रयण-विमल-महरिह-णिउणोविअ-मिसिमिसतविरइय-सुसिलिटु-विसिटुलटु-आविद्धवीरवलए १ । कि 'अट्टणसालत्ति व्यायामशाला 'अणेगवायामजोग्गवग्गण-वामद्दण मल्ल जुद्धकरणेह'ति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं PS योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका बल्गनम-उल्लङ्घनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपागसहस्सपागेहिति शतकृत्वो यत्पक्वमपरापरौषधीरसेन सह शतेन वा कार्षापणानां यत्पक्वं तच्छत पाकमेवमितरदपि, सुगधतेल्लमाईएहिति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतै रित्याह-पोणणिज्जेहिति KI रसरुधिरादिधातुसमताकारिभिः 'दप्पणिज्जेहिति दर्पणीयैर्बलकरैः 'मयणिज्जेहि'ति मदनीयैर्मन्मथवर्द्धनैः "बिहणिज्जेहि ति बृहणीयाँसोप ॥2
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy