SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥१६॥ अम्मडा. उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् हेलयेत्यर्थः ३ । 'आहाकम्मिए' इत्यादि व्यक्तं, fol स० ४० नवरं 'रइय इ बत्ति रचितम्-औद्दशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तदचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'कान्तारभत्ते इ बत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत्संस्क्रियते । तत्कान्तारभक्तमिति, 'दुभिक्खभत्ते इ वति दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुभिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'बद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं (मेघजं तमः) 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ वत्ति प्राघूर्णकःकोऽपि क्वचिद्गतो यत्प्रतिसिद्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्णकभक्तं 'मूलभोयणे इ वत्ति मूलानि-द्मासि (पद्मसीना) टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः 'फलभोयणे इ बत्ति फलानि आम्रादीनां 'हरियभोयणे इ वत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि 'बीयभोयणे इ वत्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए वति पातुं वा आधाकर्मकादिपानकादिनीति ५ । 'अवज्झाणायरिए'त्ति अपध्यानेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, 'पमादायरिए,त्ति प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन ! आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्ड: प्रमादाचरितः प्रमादाचरितं वेति हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे'त्ति पापकर्मोपदेश:-कृष्याधुपदेशः प्रयोजनं विनेति, सावज्जेत्तिकटु'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावधमितिकृत्वा, सावद्यमपि कथमित्याह-जीवतिकट्टत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त गृहृतीत्यत आह-सावद्यमितिकृत्वा, एतदेव कृत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अण्णा .थए वत्ति अन्ययूथिका-अर्हत्सवापेक्षया अन्ये शाक्यादय: 'चेइयाईत्ति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः ‘णण्णत्थ अरहतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहदभ्यः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हता
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy