________________
औपपा
अनगा
तिकम् ॥५१॥
XXXXXXXXXXXXXXX
__ 'आयंबिलवडमाणाति यत्र चतुर्थं कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थ, पुनर्दे आयामाम्ले, पुनश्चतुर्थ, पुनस्त्रीणि आयामाम्लानि, एवं यावचतुर्थ शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानि भवन्तीति ।
मासिअंभिक्खुपडिम एवं दोमासि पडिमं तिमासि पडिमं जाच सत्तमासिकं भिक्खुपडिमं पडिवण्णा, पढमं सत्तराइंदिअं अप्पेगइया भिक्खुपडिम पडिवण्णा जाव तच्चं सत्तराइंदिअं भिक्खुपडिमं पडिवण्णा, अहोराइंदिअं (राइंदि) भिक्खुपडिम पडिवण्णा, इकराइंदिअं (एगराइयं) भिक्खुपडिम पडिवण्णा, सत्तसत्तमि भिक्खुपडिमं अट्ठमिअं भिक्खु
पडिमं णवणवमिअंभिक्खुपहिम दसदसमिभिक्खुपडिम (भद्दपडिमं सुभद्दपडिमं महाभहपडिमं सव्वओभद्दपडिमं भद्दु| त्तरपडिम ) खुडियं मोअपडिम पडिवण्णा, महल्लियं मोअपडिम पडिवण्णा, जवमझ चंदपडिम पडिवण्णा, वहर (वज्ज) मझं
चंदपडिम पडिवण्णा (विवेगपडिमं विउस्सग्गमडिम उपहाणपडिम पडिसंलीणपडिमं पडिवण्णा), संजमेणं तवसा अप्पाणं भाषमाणा विहरंति ३॥ सू०१५॥
मासियं भिक्खुपडिम'ति मासपरिमाणा मासिकी ता भिक्षुप्रतिमा-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्तिभक्तस्यैकैव च पानक| स्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिति तिसृणां मध्ये प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रप्रमाणा,
अस्यां च चतुर्थ चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिविहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा+लगण्ड शायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आम्रकुब्जो वा अस्ति इति । 'राइंदिति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः, अस्यां च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति । 'एगराइय'ति एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम् , अस्यां चाष्टमभक्तिको प्रामादिवहिरीपदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रा
XXXXXXXXXXXXXXXXXX
॥५१॥