________________
अनगा०
औपपातिकम्
३ २१३१४ ४ ३१२१३
M o . x x x x x - दिनमानं चैकस्यां परिपाट्यामिदमत्र-ट्रे षोडशानां सङ्कलने १३६, १३६ एका पञ्च200 7 »mr - दशानां १२० चतुर्दशानामप्येकैव १०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, 79 2: 3 एवं च वर्षमेकं षट च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुगुणमेतदव
60 वर्षाणि ६ मासौ २ दिनानि १२। तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येक प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेककदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्या दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापना--स्थापनोपायगाथा चेयमत्र'एगाई पंचते ठवि मजसं तु आइमणुपंति । सेसे कमेण ठविउं जाणेजा सघओभई ॥१॥ तपोदिनानीह ।। २ । ३ | ४ । ५ पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाणि दिनानि शतमेकस्यां परिपाट्या, चतसृषु त्वेतदेव चतुर्गणम् ।
५|१|२|३|४ २| |४| |
४|५| |२|३ एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, स्थापनोपायगाथा त्वियम्-'एगाई सत्तंते ठषि मज्झं तु आइमणपंति । सेसे कमेण ठवि जाण महासव्यओभई ॥१॥ १।२।३।४।०६७इयं प्रथमा पङ्क्तिः ४।५।६।७।१।२।३ द्वितीया ७१।२।३।४।०६। तृतीया ३।४।५।६७२ चतुर्थी ६।७।१२।३।४।५ पञ्चमी २।३४ाश६७१ षष्ठी ५६।११।२।३४ सप्तमी । इह च षण्णवत्यधिकं शतं तपोदिनानां स्यादेकोनपश्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीवेतदेव चतुगुणमिति ।
XXXXXXXXXXXXXXXXXXXXX