________________
वनषण्डा.
ओपपातिकम्
॥१०॥
(अणईअपत्ता पाईणपडिणायय-साला उदीण दाहिण विच्छिण्णा ओणयनय-वणय-विप्पहाइय-ओलंघ-पलंब-लंघ-साहप्पासाह-विडिमा अवाईणपत्ता अणुईण्णपत्ता) (१९), निधुय-जरठ-पंडुपत्ताणव-हरिय-भिसंतपत्त-भारंधकार-गंभीर-दरिसणिज्जा (२१), उवणिग्गय-णवतरुणपत्त-पल्लव-कोमल-उज्जलचलंत-किसलय-मुकुमाल-पवाल-सोहिय-वरंकुरग्गसिहरा (२२), णिच्चं कुसुमिया णिच्च माझ्या णिच्चं लवइया णिच्चं थवइया णिच्च गुलइया णिच्चं गोच्छिया णिच्च जमलिया णिच्च जुवलिया णिच्चं विणमिया णिच्च पणमिया (३२), णिच्चं कुसुमिया-माइय-लवइय-थवइय- गुलइय-गोच्छिय-जमलिय-जुषलिय-विणमिय-पणमियसुविभत्त-पिंड-मंजरि-घडिसयधरा (३३). २।
सुय-परहिण-मयणसाल कोइल-कोहंगक-भिगारक-कोंडलक-जीवंजीचक-णंदीमुह-कविल-पिंगलक्ख-कारंड-चक्कवायकलहंस-सारस-अणेग-सउणगण-मिहुण-विरइय-सद्दण्णइय-महुर-सरणाइए (१) सुरम्मे (२) संपिंडिय-दरिय-भमर-महुकरिपहकर-परिलिन्त-मत्तछप्पय कुसुमासव-लोल-महुर-गुमगुमंत-गजत-देसभागे (३), अब्भंतर-पष्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छण्ण-पडिलिच्छण्णे (ओच्छण्णवलिच्छते) (४), साउफले निरोयए अकटए (७) (णाणाविह-गुच्छगम्ममंडवग-रम्मसोहिए) विचित्त-सुहकेउभूए (विचित्तसुहसेउकेउबहुले) (८), वावी-पक्खरिणी-दीहियासु य सुनिवेसियरम्मजालहरए (१) ३।
तेणं पायव'त्ति यत्संबन्धाद् वनखण्ड' इति । 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो मूलानामुपरि वृक्षावयवविशेषो, मतुपप्रत्ययश्चेह भूम्नि प्रशंसायां वा । स्कन्धः-स्थुडं (प्रकाण्डः)। 'तय'त्ति त्वक् वल्कलं-शाला शाखा प्रवालः-पन्लवाकुर, शेषाणि प्रतीतानि । 'हरियमन्ते'त्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि (१०), 'अणुपुव्वसुजायरइलवभावपरिणय'त्ति आनुपूव्येण-मूलादिपरिपाटया सुष्टु जाता रुचिराः वृत्तभावैश्च परिणताः परिगना वा ये ते तथा (११), 'अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटप:-तन्म