________________
वनसण्ड.
ओपपातिकम्
॥8॥
XXXXXXXXXXXXXXXXXXX
'जागसहस्सभागपडिच्छए' यागाः-पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनान्तरे 'यागभागदायसहस्सपडिच्छए' यागाः-पूजाविशेषाः भागा-विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा । 'बहुजणो' इत्यादि सुगम, नवरं 'पुण्णभद्दचेइयं २" इति अत्र द्विवचनं भक्तिसम्भ्रमविवक्षयेति ॥ सूत्र २॥
से णं पुण्णभद्दे चेहए एक्केणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे (८), गिद्धे णिडोभासे तिव्वे निव्वोभासे किण्हे किण्हच्छाए (१५), नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिडच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंवभूए (२७), १।
'सधओ समन्ता' इति सर्वत:-सबैदिक्ष समन्तात-विदिक्ष । 'किण्हेत्ति कालवणेः। किण्हिोभासे'त्ति कृष्णावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः। एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओमासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत् हरितस्तु शुकपुच्छवत् हरितालाभ इति वृद्धाः । 'सीए'त्ति शीतः स्पर्शापेक्षथा, बल्याद्याक्रान्तत्वात इति वृद्धाः (८) 'णि 'त्ति स्निग्धो न तु रूक्षः। 'तिब्वेत्ति तीव्रो वर्णादिगुणप्रकर्षवान् । 'किण्हे किण्हच्छाए'त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः सन कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः (१५), 'घणकडियकडिच्छाए'त्ति अन्योन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थः । 'महामेहनिकुरंधभूए'त्ति महामेघवृन्दकन्पः (२७), १।।
तेणं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो (हरियमंतो) सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो षीयमंतो (१०), अणुपुव्व-सुजाय-रुइल-व-भावपरिणया (११) एक्कखंधा अणेगसाला अणेग-साहप्पसाह-विडिमा (१४), अणेग-नर-वाम-सुप्पसारिअ-अग्गेज्झ-घण-विउल-बद्ध (वद्द) खंधा (१५), अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता (१९)
KXXXXXXXXXXXXXXX
XXXXXXXXXXXXX