________________
ओपपा
तिकम्
॥ ११ ॥
*****
भागो वृक्षविस्तारों वा येषां ते तथा (१४), 'अणेगनरवामसुप्पसारियअग्गेज्झघणविलबड (वह) खंधे 'न्ति अनेकाभिनेरखामाभिः सुप्रसारिताभिरग्राह्यो घनो - निविडो विपुलो - विस्तीर्णो बद्धो जातः स्कन्धो येषां ते तथा (१५) ।
वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते 'पाईणपडिणाययसाला उदोणदाहिणविच्छिण्णा ओणयनयपणयविप्प हाइयओलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णवत्ता' इति, अयमर्थः प्राचीनप्रतीचीनयो. पूर्वापरदिशोरायता - दीर्घाः शालाः - शाखा येषां ते तथा, उदीचीन दक्षिणयोः - उत्तरयाभ्ययोर्दिशोविंस्तीर्णाविष्कम्भवन्तो येषां ते तथा, अवनता - अधोमुखा नता-आनम्राः प्रणताश्च - नन्तुं प्रवृत्ताः विप्रभा जिताश्च विशेषतो विभागवत्यः अवलम्बा - अधोमुखतया अवलम्बमानाः प्रलम्बाश्व - अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाश्च - यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः अधोमुखपर्णाः अनुद्गीर्णपत्राः - वृत्ततया अबहिर्निर्गतवर्णाः ।
अथाधिकृतवाचनानुश्रि (त्रि ) यते - 'अच्छिद्दपत्ता' नीरन्ध्रपत्राः । 'अविरलपत्ता' निरन्तरदला 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा अवातोपहतबर्हाः । 'अणईयपत्ता' ईतिविरहितच्छदाः (१६), 'निधूयजर पडुपत्ता' अपगतपुराणपाण्डुरपत्राः । 'णवहरियभिसंतपत्त भारंधकार गंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्ति - दीप्यमानेन पत्रभारेण-दलचयेनान्धकारा - अन्कारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा (२०), 'उच्च णिग्गयणवनरुणपत्तपल्लव कोमलउज्जल चलंत किसलय सुकुमालपवालसोहि यवरं कुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्र पल्लवैः- अत्यभिनवपत्रगुच्छ ः तथा कोमलोज्ज्वलैश्वलद्भिः किशलयै - पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रावालपल्लव किसलयपत्राणामल्पबहु बहुतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति (२२) 'णिच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः 'लवइय'त्ति पल्लविताः 'थवइय'त्ति स्तबकवन्तः 'गुलइया' गुल्मवन्तः 'गोच्छिया' जात गुच्छाः, यद्यपि च स्तबक गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलियति यमलतया - समश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, 'विणमिय'त्ति विशेषेण फलपुष्पभारेण नताः 'पणमिय'त्ति तथैव नन्तुमारब्धाः प्रशब्दस्यादिकर्म्मा
CONC
वनषण्डा.
सू० ३
॥ ११ ॥