SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ।। ८७ ।। तलतालाश्च-हस्तताला अथवा तलाव - हस्ताः तालाश्च - कंशीका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्व : अतस्तेषां यो रवः - शब्दः स तथा ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेण - मनोहरेण पूरयन्तः अम्बरं दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं, 'हट्टतुट्टमणस'त्ति अतीव तुष्टचित्ताः 'सेसावि यत्ति इन्द्रसामानिकादयः, ताने वाह- कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थः समनुयान्ति सुरवरेन्द्रानिति योग:, अत एव सुरवराः 'सविमाणविचित्तचध- नामंकविगडपागड-मउडाडोवसुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकटप्रकटमुकुटानां च य आटोप: स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति 'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति तथा 'लोयंत विमाणवासिणो' यावि देवसंघाय 'त्ति लोकस्य -ब्रह्मलोकस्यान्ते समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्वापीत्यर्थः, 'पत्तेयविरायमाणविरइय-मणिरयण कुंडलभिसंत - निम्मल नियगंकियविचित्त- पागडियचिधमउडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति - दिप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि विविधानि प्रकटितानिप्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानि यैस्ते तथा, तथा 'दायंत'त्ति दर्शयन्तः 'अप्पणो समुदय'ति आत्मोयं ऋद्धयादिसमूहं 'पेच्छतावि य परस्स रिद्धीउत्ति प्रेक्षमाणाश्च परर्दी उत्तमाः, एवं कल्पालयाः सुरवरा: 'जिणिदबंदणनिमित्तभत्तीए त्ति जिनेन्द्रवन्दन हेतुभूतभावेन 'चोइयमइति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवा: 'जिणदंसणूस्सुयागमणजनियहासा' जिनदर्शनाय यदुत्सुक - शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा, 'विउलबलसमूहपिडिया' विपुलो बलसमूहः- सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह - 'संभ्रमेणं' ति भक्तिकृतोत्सुक्येन 'गयणतल विमल विउलगमणगइ-चवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि - रथादीनि वाहनानि गजादीनि उच्छ्रित Kno ॥ ८७ ॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy