SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Tol दिरूपनपथ्यस्य रचितेनं-रचनेन रतिदो बा अत एव रमणीयो गृहीतः-आत्तो वेष:-आकृतिविशेषो यकाभिस्तास्तथा, कि तेत्ति तद्यथार्थः । 'हारद्धहारपाउत्तरयण-कुंडलवामुत्तग-हेमजालमणिजालकणगजाल-सुत्तगउरितियकडगखड्डु (खुडु) गएगावलिकंठसुत्त-मगहगधरच्छगेवे11८९|| ज्जसोणिसुत्तग-तिलगफुल्लगसिद्धत्थियकण्णवालिय-ससिसूरउसभचक्कयतलभंगयतुडियहत्थमालय - हरिसकेऊरवलयपालंबपलंबअंगुलिज्जगवलक्खदीणारमालिया-चंद-सूरमालियाकंचिमेहलकलावपयरगपरिहेरग-पायजालघंटियाखिखिणिरयणोरुजालखुड्डिय-वरनेउरचलणमालियाकणगणिगल-जालगमगरमुहविरायमाण-नेऊरपचलियसद्दालभूसणधरीउत्ति हारादीनि मकरमुखविराजमाननूपुरान्तानि प्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा, तत्र हारः-अष्टादशसरिक: अर्द्धहारो-नवसरिक: पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानि रत्नकुण्डलानि-प्रतीतानि-अथवा प्रयुक्तरत्नकुण्डलानि-प्रयुक्तरत्नानि यानि कुण्डलानि तानि तथा व्यामुक्तकानिपरिहितानि प्रलम्जितानि वा यानि हेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः, एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः स च रूढिगम्य: सूत्रक-वैकक्षककृतं सुवर्णसूत्रम् 'उरितिय'त्ति उरसि त्रिकं त्रिसरकं कटकानिकङ्कणानि खड्डुगत्ति-अङ्गुलीयकविशेष: एकावली-नानामणिकमयी माला कण्ठसूत्र-गलावलम्बि सङ्कलकविशेष: मगधकं धराक्षं च रूढिगम्यं ग्रंवेयक-कण्ठलं श्रोणिसूत्रक-सौवर्ण कटीसूत्र तिलको-विशेषको ललाटाभरणमित्यर्थः फुल्लक-पुष्पाकृतिललाटाभरणं सिद्धाथिका-सपप्रप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका-कर्णोपरितनभागभूषणविशेष: शशिसूरऋषभचक्रकानि तलभङ्गक च रूढिगम्यानि त्रुटिकाः बाहुरक्षिकाः हस्तमालक:-अङ्गणेत्रिका हरिसत्ति-रूढिगम्यं केयूरम्-अङ्गदं बाह्वाभरणविशेषः वलयानि-कटकविशेषाः प्रालम्बोझुम्बनकं (ऋजुलम्बि) प्रलम्वो गलाभरणविशेषः इत्यर्थः अगुलीयकानि-अगुल्याभरणविशेषाः वलाक्ष-रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्चीमेखलयोः कट्याभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलापः-कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं प्रतरकाणि-वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति-रूढयवसेयं पादजालघण्टिकाः 1८९।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy