________________
वैमानि० सू०२६
20
औपपाति
पादाभरणविशेषाः किङ्किणीका:-क्षुद्रघण्टिकाः रत्नोरुजालं रत्नमयं जङ्घयोः प्रलम्बमानं सङ्कलकं क्षुद्रिका-तत्प्रान्तघण्टिकाः वरनूपुराणिकम्
प्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः, कनकनिगलानि-निगडाकाराः सौवर्णपादाभरणविशेषाः जालक-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि-प्रतितानि । 'दसद्धवण्णरागरइयरत्तमणहरे'त्ति दशार्द्धवर्णैः पञ्चवर्णं राग-रञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्घाणि, नासानिःश्वासवायुवाह्यानि लघुनीत्यर्थः, चक्षुर्हराणि अङ्गावारकत्वात्, वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थः, 'हयलालापेल
बाइरेगे' अश्वलालाभ्यः सकाशात् पेलवानि सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले'त्ति कानिचिद्धवलानि, 'कणगखचियतकम्मे' ॥१०॥
कनकखचित्तं-सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे आकाशस्फटिकयोराकाशरूपस्फटिक
स्य वा सदृशी प्रभा येषां तानि तथा 'असुए नियत्थाओ'त्ति वस्त्राणि निवसिताः, 'आयरेणं'त्ति व्यक्तं, 'हसारगोक्खीरहार-दगरयपंडुरदुगुल्लPM सुकुमाल-सुकयरमणिज्जउत्तरिज्जाई पाउयाओ'त्ति व्यक्तं, नवरं तृषारं-हिमं दगरयत्ति-उदकरजस्तद्वत् पाण्डुराणि यानि दुकलानि-वस्त्राणि
तान्येव सुकृमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा तानि प्रावृताः, 'वरचन्दनचचिताः वराभरणभूषिता' इति व्यक्तं, सव्वोउयसुरभिकुसुम-सुरइयविचित्तवरमल्लधारिणीओ' सर्वर्तुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्य-मालां धारयन्ति यास्तच्छीलाश्च तास्तथा
'सुगंधिचुष्णंगरागवरवासपुप्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च देहरञ्जनेन वरवासः पुष्पपूरकेण पुष्परचना विशेषेण विराजिता यास्तास्तथा, PS 'अहियसस्सिरीया' अधिकं सह श्रिया सोभया 'यास्तास्तथा, 'उत्तमवरवधूविया' उत्तमानां मध्ये यो वरधूपः स तथा तेन धूपेन धूपिताः
कृतसौगन्ध्याः यास्तास्तथा, 'सिरिसमाणवेसा' श्रीः-देवता सा च लोके शोभनवेषेति रूढा अतस्तयोपमा कृतेति, "दिव्वकुसुममल्लदामपन्भंजलिपुडाओ' दिव्य:-वरैः कुसुमैः-अविकसितैः माल्यैः-विकसितैः दामभिश्च-तन्मयमालाभिः प्रह्वाः-पूजासज्जाः अञ्जलिपुटा:-अञ्जलय एव यासा तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छिताः, 'चन्द्रानना' इति. व्यक्तं, 'चंदविलासिणीओ'त्ति चन्द्रस्येव बिलास-कान्तिर्यासां