________________
IT'सदेसणेवत्थाहयवेसाहि' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचक्कवालवरिसधरकंचुइज्जमहत्तरवंदपरि
खित्ताओ' वर्षधराः-वद्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यदवन्दं तेन परिक्षिप्ता यास्तास्तथा, "णियगपरिगाल ।।१२५।।
सद्धि संपरिवुडाओ'त्ति निजकपरिवारेण लुप्मतृतीयकवचनदर्शनात् सा-धंसह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ।। सू० ३३ ॥
तए णं समणे भगवं महावीरे कूणिअस्स रणो भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसे अ महतिमहालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेंगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमिअबल-धोरिय-तेयमाहप्पतिजुत्ते सारय-नवणिय-महुर-गंभीर-कोंच-णिग्योसदुंदुभिस्सरे उरे वित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्मणाए (फुडविसय-महुर-गंभीर-गाहियाए) सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ १ । - तीसे ग महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाए'त्ति पश्यन्तीति ऋषयस्त एव परिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुणिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाए'त्त अनेकानि
पान अनेकानि ||१२५।। शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अणेगसयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः । किम्भूतो भगवानित्याह-'ओहबले'त्ति अव्यवच्छिन्नबल: 'अइबले'त्ति अतिशायिबल:-महब्बतें'त्ति प्रशस्तबल: 'अपरिमियबलवीरियतेयमाहप्पतिजुत्ते' अपरिमितानि-अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीर: प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्तिः-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे' शारद-शरत्कालीनं यन्नवस्तनिर्त-मेघध्वनितं ।