________________
औप
पातिकम्
प्रस्तावनादि
॥४
॥
卐 अनुक्रमः ॥ सूत्रः विषयः
सूत्र विषयः . १ उपोद्धातः चंपावर्णनं
१५ भिक्षुप्रतिमावर्णनं २ पूर्णभद्रचत्यवर्णनं
१६ स्थविरविहरणं ३ वनखण्डवर्णनं
१७ वादीद्वादशाङ्गिनः ४ अशोकवृक्षवर्णनं
१७ अणगारवर्णनं ५ शीलापट्टवर्णनं
१८ तपोवर्णनं ६ कोणिकराजवर्णकं
१९ बाह्यतपसःस्वरूपं ७ धारिणीदेवीवर्णनं
२० अभ्यंतरतपसः स्वरूपं ८ भगवत्प्रवृत्तिनिवेदकः
२१ श्रुतधरादिवर्णनं ९ कुणिकराजविहरणं
२२ असुरकुमारराणां आगमनं १० भगवन्महावीरवर्णनं. १३२ गुणा:
२३ भवनवासिना आगमनं ११ भगवदागमनं राजस्य निवेदनं
२४ वाणमंतरागमनं १२ कुणिकस्य भगवद्वदनोपक्रमः
२५ ज्योतिष्कवर्णनं १३ राजकृता भगवद्स्तवना विहरणं . ३२ २६ वैमानिकवर्णनं १४ भगवच्छश्याणां वर्णनं, तेषां तपोवर्णनं ४९ ____अप्सरगंणवर्णनं
४
॥