SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥९॥ १४५ सूत्र विषयः २७ भगवदागमनस्य शब्दः बंदनस्य भावः , उपक्रमः २८ कूणिकस्य निवेदन २९ कुणिकस्य वंदनपरिणामः ३० वंदनोद्योगः ३१ स्नानादिकरणं उपक्रमः ३२ वंदनार्थ निष्क्रमणं ३३ सुभद्रादिदेवीनां उपक्रमः ३४ भगवद्देशना ३५ परिषद्गमनं ३६ कुणिकगमनं ३७ सुभद्रादिगमनं ३८ इन्द्रभूतिवर्णनं सूत्रं विषयः इन्द्रभूतिप्रश्नावलि भगवदुत्तराणि वाणमंतरोत्पात: ज्योतिष्केषत्यातः । कन्दपिकेषूत्पातः ब्रह्मलोकोत्पातः ३९ अम्बडस्य शिष्याणामुत्पातः ४० अम्बडवर्णनं ४१ देवकिम्बिसियत्वेनोत्पातः ४२ सहस्रार कल्पोत्पातः अच्युतकल्पोत्पातः, उपरितनप्रैवेयकोत्पातः अच्युतकल्पयावदुत्पातः सर्वार्थसिद्धिविमानोत्पातः लोकाग्रप्रतिष्ठान १४९ ११७ ११८ १६३ १६४ १३२ १२५ १३२ ॥५॥ १६९ १६५ १६६ १३३ १३४
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy