SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ -औपपाति ___ कम् असुराग० सू०२२ ॥८ ॥ कुण्डलानि च-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठकानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तहत्थाभरण'त्ति व्यक्तं, विचित्तमालामउलिमउडा' विचित्रा मालाः-कुसुमस्रजो येषां मौलौ च-मस्तके मुकुटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि--पुष्पाणि वोन्दिः (वपु) शरीरं प्रलम्बो-झुम्बनकं (ऋजुलम्बि) वनमाला--आभरणविशेष: प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति २ । दिव्वेणं वणेणं दिव्वेणं गंधेणं दिव्वेणं स्वेणं दिव्वेणं फासेणं दिव्वेण संघाए (घयणे) णं दिव्येणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा समजस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ ता बंदंति णमसंति वंदित्ता णमंसित्ता (साई साई नामगोयाई सार्वति) णचासणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति ३ ॥ सू० २२ ।। 'दिव्वेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए घयणे)णं' ति संहननेन वज्रऋषभनाराचेनेत्यर्थः, 'संठाणेणं'ति समचतुरस्रलक्षणेनेत्यर्थः, 'रिद्धीए' त्ति परिवारादिकया 'जुइए' ति युक्त्या-विवक्षितार्थयोगेन 'पभाए'त्ति यानादिदीप्त्या छायाए'त्ति शोभया 'अच्चीए'त्ति अचिषा शरीरस्थरत्नादितेजोज्वालया 'तेएण'ति तेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा 'लेसाए'त्ति देहवर्णेन, एकार्था वा द्यु त्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पौनरुक्त्यमिति, "उज्जोएमाण'त्ति उद्योतयन्तः प्रकाशकरणेन 'पभासेमाण'त्ति प्रभासयन्तः-शोभयन्तः, एकांथा वैताविति, 'रत्त'त्ति रक्ता:-सानुरागाः 'तिक्खुत्तोत्ति त्रिकृत्व:-त्रीन वारान् आदक्षिणात-पार्थात् प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं 'वंदंति'त्ति स्तुवन्ति 'नमसंति'त्ति नमस्यन्ति शिरोनमनेनेति । वाचनान्तरे दृश्यते 'साइं साईति स्वकीयानि स्वकीयानि 'नामगोयाईति नामगोत्राणि-यादृच्छिकान्वर्थाभिधानानीति साविति'त्ति श्रावयन्ति ३॥ सू० २२ ।। ८०
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy