SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥१३३॥ सुविणोए, सुभाविए अणुत्तरे ते भंते ! णिग्गथे पावयणे १ । धम्म णं आइक्खमाणा तुम्भे उवसमं आइक्खह, उवसमं आईक्खमाणा विवेग आइक्खह, विवेग आइक्खमाणा बेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे X केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुणं इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूआ तामेव दिसं पडिगया ।। सू० ३५ ॥ तए णं कणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतीए धम्म सोचा णिसम्म हटतुट्ठ जाव हियए उट्ठाए उद्वेइ उडाए उद्वित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेति २ ता वंदति णमंसति बंदित्ता णमंसित्ता एवं वयासी-सु| अक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए ।सू० ३६। तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतीए धम्म सोचा णिसम्म हट्टतुट्ठ जाव हिअयाओ उट्ठाए । उद्वित्ता समणं भगवं महाबीर तिक्खुत्तो आयाहिणं पयाहिणं करेन्ति २ ता बंदंति णमंसति वंदित्ता णमंसित्ता एवं बयासी-सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसि पाउन्भूआओ तामेव दिसि पडिगयाओ । समोसरणं सम्मत्तं ॥ सू० ३७ ।। 'महइमहालिया महच्चपरिस'त्ति महातिमहती-अतिगरीयसी महत्पर्षत (महापरिषद्)-महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'मणसपरिस'त्ति तु ब्यक्तमेव, 'सोचा निसम्म'त्ति श्रुत्वा-आकर्ण्य निशम्य-अवधार्येति "उटाए उर्दुइ'त्ति उत्थया-कायस्योर्ध्वभवनेन 'सुयक्खाए' त्ति सुष्ठु आख्यातं सामान्यभणनतः 'सुपण्णत्ते' सुष्ठु प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचनव्यक्तितः 'सुविणीए' सुविनीतं शिष्येषु & सुष्टु विनियोजितं 'सुभाविए' सुष्ठु भावितं-तत्त्वभणनात्, 'उवसमं आइक्खह'त्ति क्रोधादिनिरोधमित्यर्थः, 'विवेगं'ति बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं ति मनसो निवृत्ति 'धर्मम्' उपशमादिरूपं ब्रूथेति हृदयं, 'नत्यि गति न प्रभवति-न शक्तो भवति 'आइक्खित्तए'त्ति आख्यातुं,
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy