SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ र कम् औपपाति-ol 'किमंग पुणत्ति अङ्गत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थः, 'उत्तरतर' प्रधानतरं 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् प्रकटी- उपपात० - भूता-आगतेत्यर्थः समवसरणवर्णकः ।। सू० ३५ ॥ सू० ३६-३७ ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभई नाम अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउ रंस-संठाणसंठिए बइरोसह-नारायसंघयणे कणग-पुलक-निग्घसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे घोरतवे उराले घोरे घोरगुणे ४ ॥१३४॥ घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेअलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाण0 कोटोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरति १ । 'तणं कालेणं'मित्यादि व्यक्तं, नवरं 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः , विशेषणद्वगं वागमसिद्ध, 'कणगपुलगनिग्घसपम्हगोरे' कनकस्य- 101 PS सुवर्णस्य पुलको-लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहा देशैः पुलक:-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहुलत्वं तद्वद् यो गौरः स तथा, 'उग्गतवे उग्रम्-अप्रधृष्यं । | तपोऽस्येत्युग्रतपा: 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेज: तपो यस्य स तथा, 'तत्ततवे तप्तं-तापितं तपो येन स तप्ततपाः एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्य तेन तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे' महातपाः प्रशस्ततपाः बृहत्तपा वा 'ओराले'त्ति भीमः कथम् ?-अतिकष्ट तपः कुर्वन पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह'ओराले'त्ति उदारः-प्रधानः 'घोर'त्ति घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्ष घोरमाहः, 'घोरगणे' घोरा-अन्यैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, 'घोरतबस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छुडसरीरे' उच्छडम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तलींना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy