________________
श्रीवीरदे.
औपपाति
'अथाधिकृतवाचना-'इह खलु' इहैव मर्त्यलोके 'सव्वओ सव्वत्ताए'त्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थः, सर्वात्मना सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एते च मुण्डो भूत्वेत्यस्य विशेषणे अनगारितां प्रवजितस्येत्येतस्य वा, 'अयमाउसो'त्ति अयमायुष्मन् 'अणगारसामइए'त्ति अनगाराणां समय-समाचारे सिद्धान्ते वा भवो अनगारसामायिक: अनगारसामायिक वा 'सिक्खाए' शिक्षायाम्-अभ्यासे ।
'आणाए'त्ति आज्ञया विहरन् आराधको भवति ज्ञानादीनाम, अथवा आज्ञाया-जिनोपदेशस्याराधको भवतीति ८ । ॥१३२।।
अगारधम्म दुवालसविहं आइक्खइ, तंजहा-पंच अणुव्वयाई तिण्णि गुणवयाइं चत्तारि सिक्खावयाई, पंच अणुव्वयाई, तंजहाथूलाओ पाणाइवायाओ बेरमणं थूलाओ मुसावायाओ वेरमणं थूलाओ अदिन्नादाणाओ वेरभणं सदारसंतोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा-अणत्थदंडवेरमणं दिसिध्वयं उपभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई, तंजहा-समाइअं देसावगासियं पोसहोववासे । अतिहिसंयअस्स विभागे (अतिहिसंविभागे), अपच्छिमा मारणंतिआ सलेहणाजूसणाराहणा अयमाउसो! अगारसामइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिआ वा विहरमाणे आणाइ आराहए भवति ९ ॥ सू० ३४ ।।
'अपच्छिमा मारणन्तिया संलेहणाझसणाराहणा' अपच्छिमत्ति-अकारस्यामङ्गलपरिहारार्थत्वात्पश्चिमा-पश्चात्कालभाविनी अत एव | मारणान्तिको मरणरूपे अन्ते-अवसाने भवा मारणान्तिकी संलेखना-कायस्य तपसा कृशीकरणं तस्याः जूषणा-सेवा संलेखनाजूषणा आराधना-ज्ञानादिगुणानां बिशेषत्रः पालना ९ ॥ सू० ३४ ॥
तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतीए धम्म सोच्चा णिसम्म हट्टतुट्ठ जाव हिअया उट्ठाए Pal उद्वेति, उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइरत्ता बंदति णमंसति वंदित्ता णमंसित्ता अत्थेगइआ मुंडे
भविता अगाराओ अणगारियं पव्वइए, अत्थेगइआ पंचाणुष्वइयं सत्तसिक्खावइ दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा परिसा समणं भगवं महावीरं वंदति णमंसति बंदिसा णमंसित्ता एवं वयासी-सुअक्खाए ते भते ! णिग्गंथे पावयणे, एवं सुपण्णत्ते, सुभासिए,
॥१३२॥