________________
ओपपाति
कम्
।। १८२ ॥
XXX
अलोगे पsिहया सिद्धा, लोयग्गे य पडिट्ठिया । इहं बोदि चइता णं, तत्थ गंतूण सिज्झई ||२|| जं संठाणं तु इहं भवं चयं तस्स चरिमसमयमि । आसी य पएसघणं तं संठाणं तहि तस्स ||३|| दोहं वा हस्सं वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया ||४|| तिष्णि सया तेत्तीसा धणत्तिभागो य होइ बोद्धव्वा । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ||५|| चत्तारि य रयणीओ रयणित्तिभागूणिया य बोद्धव्या । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ||६|| एक्का य होइ रयणी साहीया अंगुलाई अट्ठ भवे । एसा खलु सिद्धाणं जहण्णओगाहणा भणिया ||७|| ओगाहणाऍ सिद्धा भवत्तिभागेण होइ परिहीणा । संठाणमणित्थंथं जरामरण- विप्यमुक्काणं ||८|| जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अण्णोष्णसमवगाढा पुट्ठा सव्वे य लोगंते ॥९॥ फुसइ अणते सिद्धे सव्वपएसेहि नियमसो सिद्धा । तेवि असंखेजगुणा देसपएसेहि जे पुट्ठा ||१०|| असरीरा जीव घणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खयणमेयं तु सिद्धाणं ।। ११ ।। केवलणाणुवत्ता जाणंति सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठी अणताहि ॥ १२ ॥ णवि अत्थि माणुसाण तं सोक्खं णविय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ||१३|| जं देवाणं सोक्खं सव्वद्धापिडियं अनंतगुणं । ण य पावइ मुत्तिसुहं णंताहि वग्गग्गूहि ||१४|| सिद्धस्स सुहो रासी सम्बद्धापिडिओ जइ हवेज्जा । सोऽणंतवग्ग भइओ सव्वागासे ण माएज्जा ॥ १५॥ जह णाम कोई मिच्छो नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तह असंतोए ।। १६ । इय सिद्धाणं सोक्खं अणोवमं णत्थि तस्स ओवम्मं । किचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं ||१७||
१) सिद्धस्व ०
० ४३
excxcxcxcxcxco
।। १८२ ॥