SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥१८३॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तण्हाछहाविमुक्को अच्छेज्ज जहा अमियतित्तो ॥१८॥ इय सम्वकालतित्ता अतुलं निवाणमुवगया सिद्धा । सासयमव्वाबाह चिट्ठति सुही सुहं पत्ता ।।१९।। सिद्धत्ति य बुद्धत्ति य पारगयत्ति य परंपरगयत्ति । उम्मुक्तकम्मकवया अजरा अमरा असंगा य ॥२०।। णिच्छिण्णसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं अणुहोंति सासयं सिद्धा ।।२१।। अतुलसुहसागरगया अन्वाबाहं अणोवमं पत्ता । सव्वमणागयमद्धं चिट्ठति सुही सुहं पत्ता ॥२२॥ ॥ उववाई उवंग समत्तं ।। शुभं भवतु ॥ ग्रन्थानं १६०० ।। सूत्राणि त्रिचत्वारिंशत्, गाथाः २५ ।श्री।। ॥ इति श्रीमदौपपातिकसूत्रं आद्यमुपाङ्गम् ।। अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह-'कहि' इत्यादिश्लोकद्वयं, क्व प्रतिहता:-क्व प्रस्खलिता: सिद्धाः-मुक्ता: ?, तथा : क्व सिद्धाः प्रतिष्ठिता-व्यवस्थिता इत्यर्थः ?, तथा क्व बोन्दि (वपु)-शरीरं त्यक्त्वा ?, तथा क्व गत्वा सिज्झइत्ति-प्राकृतत्वात् 'से हु चाइत्ति वुच्चई' 'त्यादिवत् सिध्यन्तीति व्याख्येयमिति ॥१।। अलोके-'अलोकाकाशास्तिकाये प्रतिहताः-स्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्र, तथा लोकाग्रे च-पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता-अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्याक्षेत्रे बोन्दि (वपुः)-तनुं परित्यज्य तोति-लोकाग्रे गत्वा सिज्झईत्ति-सिध्यन्ति निष्ठितार्था भवन्ति ॥२॥ किञ्च 'जं संढाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहिति सिद्धिक्षेत्रे 'तस्स'त्ति सिद्धस्येति ॥३॥ तथा चाह-'दीह वा' गाहा, दीर्घ वा-पञ्चधनुःशतमानं ह्रस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना १ बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'वुच्चइ' इति क्रिययोपसंहार एकवचनेन, व्याख्यायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः २ केवलाकाशास्तिकाये प्र० ||१८३॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy