________________
।।१७९ ।।
सेसा जिणसंताओ दुचरिमसमयमि निट्टेति ॥४॥ त्ति 'सव्वा हि विप्पयहणाहि ति सर्वाभिः - अशेषाभिः विशेषेण - विविधं प्रकर्षतो हानयत्यागा विप्राणयो व्यक्त्यपेक्षया बहुवचनं ताभिः किमुक्तं भवति ! - सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त'त्ति विशेषेण प्रहाय - परित्यज्य 'उज्जू सेढिपडिवले त्ति ऋजुः - अबक्रा श्रश्रेणिः- आकाशप्रदेश पङ्क्तिस्तां ऋजुश्रेणि प्रतिपन्न: - आश्रितः 'अफुसमा गई 'त्ति अस्पृशन्ती - सिद्धयन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धि:, इष्यते च तक एवं समयः य एव, चायुष्कादिकर्मणां क्षयसमयः सः एव निर्वाणसमय:, अतोऽन्तराले समयान्तरस्याभावादन्तर (लप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं समएणं'त्ति, कुत इत्याह- 'अविग्गहेणं' ति अविग्रहेण वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उड्डुं गंता' ऊर्ध्वं गत्वा 'सागारोवउत्तैत्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति १ 1
गतमानुषङ्गिकमथ प्रकृतमाह किं च प्रकृतं ?, "से जे इमे गामागर जाव सन्निवेसेसु मणुया हवंति - सव्वकामविरया जाव अट्ठ कम्मपयडीओ खबत्ता उप्पि लोयग्गपट्टाणा हवंती 'त्ति लोकाग्र प्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तद्दर्शयितुमाह- 'ते णं तत्थ सिद्धा हवंति’'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते यदुत - "रागादिवासनामुक्तं, चित्तमेव निरामयम् । सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते ॥१॥ यच्चापरे मन्यन्ते - "गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापजताः || १|| तदनेन निरस्तं यच्चोच्यते - सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत - " अणिमाद्यष्टविधं प्राप्यंश्वयं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ||१||' इति तदपाकरणायाह- 'अशरीरा' अविद्यमानपञ्च प्रकारशरीरा:, तथा 'जीवधण 'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवधना इति, 'दंसणनाणोवउत्त'त्ति ज्ञानं साकारं किञ्चिच्च भवति चरमे शैलेश्यां तद्वक्ष्ये ||२|| मनुजगतिजातित्रसबादरं च पर्याप्तं सुभगमादेयम् । अन्यतरवेदनीयं नरायुरुच्चैः यशोनाम ।।३।। सम्भवतो जिननाम नरनुपूर्वी च चरमसमये । शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति ) ||४||
।। १७९ ।।